SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Sun Mahavir Jain AradhanaKendra www.kobatirtm.org Acharya-suLKailassagarsunGyanmandir श्रीजम्बूस्वामि- IN चरित्रम् ।। ॥२७॥ G144 काहिणो बालान पश्यत् । ततः स युवा कोटेस्लरुशाखाः प्रताडयन् फलानि वटवटेति भूतले पातयामास । स यथेष्टं तरफल लाभद्दष्टान् । बालानपूच्छत्-“हे बालाः ! नद्यामस्यां स्नानकी केयमस्ति। अस्याश्च नायाँ: क गृहम् । " ते बालाः कथयामासु:-" इयं स्वर्ण- पण्डिताया कारस्य देवदत्तनाम्नः स्नुषा वर्तते, अस्यागृहमितोऽतिनिकटे वर्तते, दुर्गिलाऽप्येकचेतसा तं युवानं ध्यायन् म्नानक्रीडां बिहाय दृष्टान्तः तत्क्षणे स्वगृहं ययौ। कस्यां निशि कस्मिन् दिनेक देशे कक्षणे आवां मिलिप्याव इति तौ दिवानिशं चिन्तयामासतुः । वियोगपीडिती ती युवानी परस्परसङ्गमकाशिणी चक्रवाकाविव चिरमनुरागिणावतिष्ठताम् । अन्येयुः स युवैकां तापसी पुंबलीकुलदेवतां भोजनद्रव्यादिभिः परितोष्य प्रार्थयामास-“हे तापसि ! वं देवदत्तस्नुपाया मम च परस्परानुरक्तयोः साक्षान्नियतिदेवतेव शीघ्र सङ्गमं कारय । हे तापसि ! मया स्वयं दृतीभूय सा सुन्दरी भाषिता, मम सङ्गमं सा स्वीकृतवत्यस्ति, अतस्तव सम्प्रति तस्सङ्गमः खुसाध्योऽस्ति । सा धीमती तापसी तद्वचनं स्वीकृत्य सयो देवदत्तस्य गृह भिक्षाव्याजेन ययौ। स्थालीपरिष्कारे कृतव्यापारां स्वर्णकारवधू सा परित्राजिकादाक्षीत् तामिदं प्रोवाच"हे वधु ! खामेको युवा मूर्तकामदेवो रिरंसुर्मन्नुखेन वां प्रार्थयते । हे विशालाक्षि ! मामुदासीना मा कृथाः, मत्प्रार्थितं सफलीकुरु । रूपेण वयसा बुद्ध्या चातुर्याचन्यगुणैश्च स्वानुरूपं ते युधानमासाद्य यौवनं कृतार्थय । हे वधु ! यदबधि स्वामसी नद्यां स्नान्तीमपश्यत् तदवधि वगणोद्गानवातूलोऽन्यस्त्रीनामापि न जानाति " । चीनती दुर्गिलाऽपि निजहृदयभायं गोप्तुं तां तापसीमेवं परुषाक्षरपूर्वकमतर्जयत्-“हे मुण्डे ! वं किं मद्यं पीतवत्यसि ! यदेवं प्रलपसि, किं कुलीनेषु जनेप्यकुलीना कुट्टिन्यसि, आस्वं मम नेत्रयोरमं त्यज, लुनददर्श ना भव, तब दर्शनेनापि पापं, भाषणेन का कथा!" एवं निर्भसिताया गच्छन्त्यास्तापस्याः पृष्ठे दुर्गिला Lal॥२७॥ Noti For Private And Personal use only
SR No.020402
Book TitleJambuswami Charitam
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherRamanlal Chhotalal Parikh
Publication Year1954
Total Pages65
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy