________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ઇડર રાજ્યમાંના ભવનાથ પાસેના રામજી (સુર્ય) મહિમાને શિલાલેખ. સશત ૧૩૫૪ (ઈ. સ. ૧૨૯૮).
येनेते दानवेन्द्रा निजकर निकरैः सूदिताश्चांतरिक्षे। नित्यं प्रत्यूषकाले रजनितिमिरं त्रासितं दिव्यभाभिः । चक्रे धाम्नाऽगजेनावनितलमरुणं सांदसिंदूवर्ण छियाद्वारोरकंदं प्रथमसमुदितः सप्तसप्तिः स सूर्यः। । त्रस्यते यस्य नाम्ना विविधविधिकृता भ्याधयः पूर्वदन्ताः । संपर्यते तथैवाखिलमलरहिताः संपदः शर्मसाध्याः । ऐश्वर्य भोगयुक्तं सकृदपि हृदये ध्यानमात्रेण सद्यः। सोय वृंदारको वः शमयतु दुरितं भूरिभस्रीव भानुः। २
समस्तविश्वस्य विबोधकर्ता घनांधकारस्य तथाशु हता। अभीष्टकार्यस्य सदा विधाता
स वो रविः पातु सदा प्रभाते। . . ३ जगतां मौलिमाणिक्यः सुराऽसुरनमस्कृतः प्राणिनां प्राणदः सूर्यः पातु वः पुण्यकर्मणः। . . ३ चौलुक्यान्वयसंजातः आनाकोजगतीतले सुराष्ट्र निजनाम्नेव शोमितं निजविक्रमात्। . . ५ तदंगभूतं लवणप्रसाद धुरंधरं वंशकरं नृपाणां। समुद्धता येन रसातलातात् द्विजाश्च वेदाश्च पुनर्बभूवुः। . . . . . . . तस्याप्यभूत्सनुरुदारकीर्तिः श्री वीरनामा परचक्रमर्दी।
For Private and Personal Use Only