________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५८ ) नासारोगाः
નાકના રોગના પ્રકાર अर्शोस्रस्रावपिडकाः पूयस्रावश्च पीनसः ।
प्रतिश्यायछलिकाश्थे त्याद्या नासामयाः स्मृताः॥ ३६॥ ૧. નાકમાં અર્શના અંકુર થાય છે, નાકમાંથી લોહી નીકળે છે, નાકમાં ફેલીઓ થાય છે, નાકમાંથી પરૂ વહે છે, નાકમાં પીनस थाय छ, सणेम थाय छ, भने छसि (छौ ? ) थाय छ, ઈત્યાદિક નાકના રોગ કહેલા છે.
नाना ना जाय. वारिपिष्टं त्रयं दूर्वाकुसुंभं दाडिमीफलम् । नस्यतो नासिकारक्तं स्तंभयेत्प्रवहद्रतम् ॥ ३७॥ कटुतुंबीलताकंदरसोदूर्वारसान्वितः। नस्यतो नासिकारक्तं स्तंभयेत्प्रहराध्रुवम् ॥ ३८ ॥ कटुतुंबीलताकंदो घृष्टः शीतेन वारिणा। नस्यतो हन्ति नासाया रक्तवाहं न संशयः ॥ ३९ ॥ जंबुपत्रयुतो दूर्वारसो दाडिमपुष्पयुक्। नासाया नस्यतो रक्तं पतद्वारयतेऽनिशम् ॥ ४० ॥ व्याघ्रीदंतीवचाशिग्रुसुरसाव्योषसैंधवैः । पाचितं नावनात्तैलं पूतिनासागदं हरेत् ॥ ४१ ॥ निपतद्वारयेद्रक्तं नासाया गोघृतान्विता । शर्करा नस्यतो वश्यमापदं कालिका यथा ॥ ४२ ॥ शय्यारूढो जलं शीतं निद्राकालेपि यः पिबेत् । तस्य पीनसजं दुःखं शमं याति दिनत्रयात् ।। ४३ ॥ त्रिफलापिष्पलीचूर्ण मधुनालीढमाशु तत्। पीनस वा महाश्वासं सशोफ शमयेद्रुतम् ॥ ४४ ॥ विगतघननिशीथे प्रातरुत्थाय नित्यं । पिबति खलु नरो यो घ्राणरंध्रेण वारि। . स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो घलिपलितविहीनो रोगमुक्तश्चिरायुः ॥ ४५ ॥
For Private and Personal Use Only