________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५२) ઠંડું અને ભારે લાગે છે. બધા દેષથી માથાને રેગ થયેલ હોય તે બધા દેષનાં લક્ષણો દેખાય છે. જે લેહીથી માથાને રેગ થયે હોય તે પિત્તના જેવાં ચિન્હ થાય છે તથા માથે કઈ સ્પર્શ કરે તે સહન થઈ શકતો નથી, અને અત્યંત તીવ્ર વેદના થાય છે.
માથાના રોગના ઉપાય. मांसी महौषधं कुष्टं वचा गंधर्वहस्तकः । पिष्ट्वा तुषोदकैर्लेपः सतैलो मस्तकार्तिहा ॥ ५॥ एरंडशिग्रुनिर्गुडीविशाखानां दलानि च । उष्णानि मस्तके बध्वा शिरसोर्ति विनाशयेत् ॥६॥ गिरिकर्णी फलं मूलं सजलं नम्यमाचरेत् मूलं वा बंधयेत्कर्णे निहन्त्यद्धशिरो व्यथाम् ॥ ७॥ गुडः करंज बीजं च नस्यमुष्णजलैहितम् मरिचै गजैर्द्रावैर्लेपो वा हन्तितां व्यथाम् ॥ ८ ॥ कुंकुमं मधुयष्टी च सिताघृत गुणोत्तरम् । सप्ताहेन कृते नस्ये दाहं हन्ति शिरोरुजम् ।। ९ ॥ शिग्रुपत्र रसैमर्थ मरिचं मूनि शूलजित् । मर्थ वातारि तैलं वा हन्ति सद्यः शिरोव्यथाम् ॥ १० ॥ स्वेदनं घृत गोधूमैनिगुंड्याः क्वथितेनवा। सन्निपातोद्भवांहन्ति पुराण घृतपानकैः ।। ११ ॥ शुंठ्यानस्यमजाक्षीरं शिरोति नाशयेत्क्षणात् । कुंकुमंघृतसंयुक्तं नस्याद्धान्ति शिरोव्यथाम् ॥ १२ ॥ पारदं मर्दयेन्निष्कं कृष्णधत्तूर कैवैः । नागवल्लीद्रवैर्वाथ वस्त्रखंडं प्रलेपयेत् ॥ १३ ॥ तद्वस्त्रं मस्तके वेष्ट्यं धार्य यामत्रयं ततः । यूकापतंति निःशेषा सलिक्षा नात्र संशयः ॥ १४ ॥ जातीपुष्पदलंमूलं कृष्णागोमूत्रपेषितम् । लेपोयं सप्तरात्रेण दृढकेशकरः परः ॥ १५ ॥ शंगाटं त्रिफला,गी नीलोत्पलमयोरजः । सूक्ष्मचूर्ण समं कृत्वा पचेत्तैलं चतुर्गुणम् ॥ १६ ॥ तल्लेपाच दृढाकेशा कुटिला सरला आप।
For Private and Personal Use Only