________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७२ ) शुंठी कणा कणामूलं विडंगं दारु सैंधवम् । रास्ना वृद्धिर्यवानी च मरिचान्यभया समम् ॥ ८७ ॥ द्विगुणो गुग्गलश्चूर्णमाज्यभुक्तं निहन्ति च । वातं विसूचिका गुल्मं शूलं कंपं तथो ध्वसीम् ॥ ८८ ॥ दारु कुष्टं तथा रास्ना विश्वाग्निव्हती पुरः । भागोत्तरमिदं सर्व रंभानिर्यासपाचितम् ॥ ८९ ॥ स काथो दुग्धतैलाभ्यां पक्कोस्याभ्यंगतो ध्रुवम् । सर्वे वाता विनश्यन्ति प्रत्यंगेभ्यंगकारिणः ॥ ९० ।। बहंघ्रिकामूलरसोथ तैलं दुग्धं पलं प्रस्थयुगं क्रमेण | सुश्वेत पुष्पानवदेवदारुशैलेयमांसीमिलितं समांशं ॥ ९१ ॥ तैलावशेषं कथितं समस्तं नारायणं तैलमिदं वदंति । नानानिलैः पीडितमानुषाणामभ्यंगयोगाद्रुतमेतदेव ॥१२॥ वरुणैरंडवातारिमुंडीशग्रुशतावरी । कांडवल्ली बृहत्यौ द्वौ नागकर्णशिफादयः ।। ९३ ॥ एतत्तैलप्रलेपेन मज्जास्थिस्नायुसंधिगः । सर्वांगकुपितो वायुर्विनश्यत्यतिवेगतः ॥ ९४ ॥
१ शु, होवेवानां भूष, उपहार, गणे, राता स२गवानुछ।, રીંગણીનાં મૂળ, એ ઔષધોને કવાથ સેવવાથી હાડકાના સાંધામાં રહેલે વાયુ મટે છે.
२ रासना, हवसान भूग, हेवहा२, १४, शुंड, घमास, २. 3, गतिविम, माथ, शतावरी, ५२सी, गो, से मोषधोने। ४ाथ शने पीवाथी मांसी, ३, सचिगवायु, भन-13સ્નાયુ અને સઘળા અંગમાંનો વાયુ નિશ્ચય નાશ પામે છે. ___ 3 रासना, शतावरी, हेवहा२, ४स, पाउियान भूष, पी५२, Raipull, भ98, वृद्धिवृक्ष, सिध१, ५५४४, मासय, गणी, पाहा भूज, भाथ, सथी, शे२डीन भूग, पी५२, सवा, અજમેદ, સુંઠ, ઉપલેટ, એ સર્વે સમાન ભાગે લેવાં. એ ઔષધોનું ચૂર્ણ ઘી અને ઉના પાણી સાથે ખાવાથી ત્વચા, હાડકાં, સ્નાયુ, અને સાંધામાં રહેલે વાયુ જલદીથી મટી જાય છે.
For Private and Personal Use Only