SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७२ ) शुंठी कणा कणामूलं विडंगं दारु सैंधवम् । रास्ना वृद्धिर्यवानी च मरिचान्यभया समम् ॥ ८७ ॥ द्विगुणो गुग्गलश्चूर्णमाज्यभुक्तं निहन्ति च । वातं विसूचिका गुल्मं शूलं कंपं तथो ध्वसीम् ॥ ८८ ॥ दारु कुष्टं तथा रास्ना विश्वाग्निव्हती पुरः । भागोत्तरमिदं सर्व रंभानिर्यासपाचितम् ॥ ८९ ॥ स काथो दुग्धतैलाभ्यां पक्कोस्याभ्यंगतो ध्रुवम् । सर्वे वाता विनश्यन्ति प्रत्यंगेभ्यंगकारिणः ॥ ९० ।। बहंघ्रिकामूलरसोथ तैलं दुग्धं पलं प्रस्थयुगं क्रमेण | सुश्वेत पुष्पानवदेवदारुशैलेयमांसीमिलितं समांशं ॥ ९१ ॥ तैलावशेषं कथितं समस्तं नारायणं तैलमिदं वदंति । नानानिलैः पीडितमानुषाणामभ्यंगयोगाद्रुतमेतदेव ॥१२॥ वरुणैरंडवातारिमुंडीशग्रुशतावरी । कांडवल्ली बृहत्यौ द्वौ नागकर्णशिफादयः ।। ९३ ॥ एतत्तैलप्रलेपेन मज्जास्थिस्नायुसंधिगः । सर्वांगकुपितो वायुर्विनश्यत्यतिवेगतः ॥ ९४ ॥ १ शु, होवेवानां भूष, उपहार, गणे, राता स२गवानुछ।, રીંગણીનાં મૂળ, એ ઔષધોને કવાથ સેવવાથી હાડકાના સાંધામાં રહેલે વાયુ મટે છે. २ रासना, हवसान भूग, हेवहा२, १४, शुंड, घमास, २. 3, गतिविम, माथ, शतावरी, ५२सी, गो, से मोषधोने। ४ाथ शने पीवाथी मांसी, ३, सचिगवायु, भन-13સ્નાયુ અને સઘળા અંગમાંનો વાયુ નિશ્ચય નાશ પામે છે. ___ 3 रासना, शतावरी, हेवहा२, ४स, पाउियान भूष, पी५२, Raipull, भ98, वृद्धिवृक्ष, सिध१, ५५४४, मासय, गणी, पाहा भूज, भाथ, सथी, शे२डीन भूग, पी५२, सवा, અજમેદ, સુંઠ, ઉપલેટ, એ સર્વે સમાન ભાગે લેવાં. એ ઔષધોનું ચૂર્ણ ઘી અને ઉના પાણી સાથે ખાવાથી ત્વચા, હાડકાં, સ્નાયુ, અને સાંધામાં રહેલે વાયુ જલદીથી મટી જાય છે. For Private and Personal Use Only
SR No.020380
Book TitleHitopdesh
Original Sutra AuthorN/A
AuthorKanthsuri, Chhotalal N Bhatt
PublisherShravak Bhimsinh Manek
Publication Year1897
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy