________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९०) कपालं काकणं श्वित्रं मंडलं किटिभालसम् । दद्रू चर्मदलं पामा पुंडरीकं शतव्रणम् ॥ ७ ॥ विस्फोटोदुंबरं सिध्मा चर्मकुष्टं विपादिका ।
ऋष्यजिह्वो विचिश्व कुष्टान्यष्टादशांगिनाम् ॥ ८ ॥ વાયુ, પિત્ત, વગેરે દેષથી તથા પાપથી મનુષ્યને દુઃખરૂપી ફળને ભેગ આપવાને ઉપર કહ્યા તેવા અનેક પ્રકારના કોઢ થાય છે.
તે કોઢ મનુષ્યને અઢાર પ્રકારના થાય છે તેનાં નામ (૧) ४ाण, (२) , (3) श्वित्र, (४) भ3, (५) टिस, (६) ससस, (७) दू, (८) यहस, (८) पाभा, (१०) पुरी, (११) शतना, (१२) विराट, (१३) १२, (१४) सिम, (१५) यष्ट, (११)विEि, (१७) *ध्यान, मने (१८) विद्यार्थ.
उष्टना पाय. कुष्टेल्पे प्रसुतं कुर्याच्छंगादत्रं जलौकया। वमनं च बलं ज्ञात्वा विधेयं सुविरेचनम् ॥ ९ ॥ नृपाल्यबालवृद्धानां भीरूणामपि योषिताम् । सुखायस्यादुपायोयं रक्ताकृष्टिर्जलौकया ॥ १० ॥ पथ्या करंजबीजानां निशासैंधवकल्कितैः । विडंगसहितैः पिष्टैर्लेपोमूत्रेणकुष्टहृत् ॥ ११॥ कुष्ट सैंधवसिद्धार्थकृमि नैगुंडकैः समैः । दद्रुमंडलकुष्टनं लेपनं कांजिकान्वितम् ॥ १२ ॥ स्नुह्यश्वमारार्कत्वग्भिलवणोशीरवन्हिभिः । समूत्रं स्तैलमभ्यंगात्पक्कं कुष्टविनाशनम् ॥ १३ ॥ विडंगानि सिता तैलं पथ्यायोगजपिष्पली। प्रलिह्य सर्वकुष्टानि जयन्त्यति गुरूण्यपि ॥ १४ ॥ विडंगत्रिफलाकृष्णाचूर्ण लीढं समांशकम् । हन्ति कुष्टं कृमीन् मेहान् नाडीव्रणभगंदरान् ।। १५ ॥ ૧ કઢની જે શરૂઆતજ હોય તે શીંગડાવડે કે જળ વડે બગડેલું લોહી વહેવરાવી મૂકવું. અને રેગીના બળ ઉપર વિચાર કરી
For Private and Personal Use Only