________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३२ ) नवनीतान्वितान् कृष्णान् तिलान् भुक्त्वा निवारयेत् । अशीसि मासमात्रेण यथा सूरणभक्षणात् ।। २४ ॥ शृंगस्यांकुरकानां च धूमतो ऽपान मार्गकः। धूपितो दिनसप्तकं चेदर्शासि हन्ति वेगतः ॥ २५ ॥ मुशलीमूलचूर्ण वा गोमूत्रेण नरः पिबेत् । तक्राशी तस्य नश्यंत्यासि मासेन निश्चितम् ॥ २६ ॥ गव्यं दुग्धं सुधाकाण्डं कटुका निंबपल्लवाः । करंजो बस्तमूत्रेण लेपनं श्रेष्ठमर्शसाम् ॥ २७ ॥ लवणेनारनालेन पिष्ट्वा निंबस्य पल्लवाः । गुदव्याधिहरा भुक्ता करंजो गोजलान्वितः ॥ २८ ॥ कुर्कुटस्य बिलोद्भतमृत्तिकाशौचतोथवा। नारिंगमूलिका बद्धा कटावर्शो विनाशिनी ॥ २९ ॥ शिरीषबीजकुष्टाहः क्षारः पिष्पलीसैंधवैः । लांगलीमूलगोमूत्रसजिकादंतचित्रकैः ॥ ३० ॥ गोमूत्रदक्षविगुंजानिशाकृष्णाभिरुत्तमम् । लेपत्रयमिदं योज्यं शीघ्रमर्शो विनाशनम् ॥ ३१ ॥ सपद्मकेसरं क्षौद्रं नवनीतं नवं लिहन् । सिताकेसरयुक्तं वा शोणितार्शी (?) सुखी भवेत् ॥ ३२ ॥ मल्लिप्तं शोणितं कंदं पत्क्वाग्नौ पुटपाकवत् । भक्षयेत्तैललवणं दुर्नामविनिवृत्तये ॥ ३३ ॥ १ ३४ना भूल, डीसी, पा481, मेजयी, त्रिी, सिधવ, અને આકડાનું દૂધ, એ ઓષધોથી સિદ્ધ કરેલું તેલ ચેપડવાથી ગુદામાંના અશેના અંકુરને મટાડે છે.
૨ પીપર એક તેલે, મરી બે તોલા, શુંઠ ચાર તેલા, ચિત્રો આઠ તોલા, અને સૂરણ સોળ તાલા, એ પ્રમાણે લેઈને તેની ગોળમાં બેઢાના ફળ જેવડી એક તોલાની ગોળી કરવી. એ ગળી ખાવાથી તે અર્શને જરૂર મટાડે છે, એમાં શક નથી.
૩ સૂરણ, મુસલી, અને કડાછાલનું ચૂર્ણ છાશ સાથે પીવાથી જેમ અર્થ મટે છે તેમ બીલીનું ચૂર્ણ છાશ સાથે પીવાથી પણ મટે છે.
For Private and Personal Use Only