________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२८ ) कुरंडमपचीं पित्तग्रंथि च हरति क्रमात् । मधुमिश्रसितैरंडतैलं पीतं च मात्रया ॥ ६ ॥ विडंग मधुकं व्योषं सैंधवं देवदारु च । तैलमेभिः सृतं पश्य प्रयुक्तमपची जयेत् ॥ ७ ॥ पथ्याचूर्णैः सितैरंडतैलं पक्कं निवारयेत् । कंपं वृषणवृद्धिं च पीतं गोमूत्रसंयुतम् ॥ ८ ॥ मर्दयित्वार्कपत्रैस्तु तापितं चारु सैंधवम् । तेन लिप्तं शमं याति कुरंडं न पुनर्भवेत् ॥ ९ ॥ सैंधवे सर्पिषा पक्के क्षित्वा उग्रां च धारयेत् । सप्ताहमेतयोर्लेपात् कुरंडो गच्छति ध्रुवम् ॥ १० ॥ आखुकर्णीश्वरीमूलं मूलमेरंडमंभसा। सुपिप्य लेपतः शूलं कुरंडं हन्ति वेगतः ॥ ११ ॥ आटरूषशिफा दारु रास्ना विश्वाग्निमूलिका । पटोली सैंधवं कुष्ट एतल्लेपोडवृद्धिहत् ॥ १२ ॥ विशालायाः शिफाचूर्णमेरंडतैलमर्दितम् । गव्याज्यपयसा पीतं कुरंडं हन्ति दारुणम् ॥ १३ ॥ त्रिफलाचूर्णकं प्रातः पीतं गोमूत्रसंयुतम् । कफवातोद्भवं हन्ति श्वय) वृषणोद्भवम् ॥ १४ ॥ सुपिष्टैरंडतैलेन कासीसं सैंधवं समम् । लिस्वा तेनांबराबद्धं कुरंडः क्षीयते क्रमात् ॥ १५ ।। १ ४२3, मेढा, मामा, १२यु, तीभूष, शु४, पी५२, भरी, ગળીનાં મૂળ, અરડૂસી, એ સર્વને કવાથ કરીને તેમાં બે તલા દીવેલ નાખીને પીવાથી અંડવૃદ્ધિ મટે છે.
૨ ગાયના છાણને રસ કાઢીને તેમાં કાંજી મેળવીને તેમાં ઉપલેટ અને જીરૂ ઘુંટવું; પછી તેને લેપ કરવાથી ભારે અંડવૃદ્ધિ પણ મટી જાય છે.
૩ ગહનાં મળ લાવીને તેને ઘેટીના દૂધમાં વાટી ગરમ કરી તેને લેપ કરવાથી જરૂર અંડવૃદ્ધિ મટી જાય છે.
૪ એક શેર તેલ લઈને તેમાં ચાર તોલા હીંગ, ચાર તેલા
For Private and Personal Use Only