________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८०)
રાનાં જીડવાં, શુંઠ, એ સર્વને કાંજીમાં સારી રીતે વાટીને ગોળી કરી છાંયડામાં સૂકવવી. એ ગાળીને પાણીમાં વાટીને આંખે આંજવાથી રતાંધળ, તિમિર અને લેહીના બગડવાથી ઉત્પન્ન થયેલી ચેળ નાશ પામે છે.
ચીપડાં વગેરેના ઉપાય. निशास्वर्णफलं कृष्णा घृष्टं वा रक्तचंदनम् । एतद्वटीजलं चक्षुःपूरितं तिमिरापहम् ॥ ५१ ॥ सैंधवं पिप्पली त्र्येकभागतोजापयोभसा । संपिष्टं तद्टीतोयं कंडश्रुचिपिटापहम् ॥ ५२ ॥ छगलीदुग्धमूत्राभ्यां पिष्टा गुंजाशिफा तथा। नेत्रयोः पूरणाद्याति तिमिरं वेगतः परम् ॥ ५३ ।। तवक्षीरं कणा सिंधुर्मधुकं त्रिफला पलम् । पलानि तवराजस्य सप्तैकत्रप्रपेषयेत् ॥ ५४ ॥ रात्रौतद्भक्षणाद्याति शमं कष्टान्यनेकधा । तिमिरं चिपिटं कंडूरश्रुपातोतिवेगतः ॥ ५५ ॥ त्रिफला लोहचूर्ण च पटोली मधुयष्टिका। सर्वमेकांशतः पथ्या बिभीतामलकं क्रमात् ॥ ५६ ॥ द्वित्र्यब्धिभागिकं रुद्रभागाः स्युस्तवराजकैः । सर्पिषा भक्षिते यांति तचूर्णेक्षिरुजोऽखिलाः ॥ ५७ ।। विडंग सैंधवं कृष्णा समांशं च रसांजनम् । त्रिभागं कांजिकापिष्टं कंडश्रुचिपिटापहम् ॥ ५८ ॥ अश्वगंधोद्भवे चूर्णे त्रिफलोदकभक्षिते । तिमिरं दंतरोगाश्च पटलं वा विनश्यात ॥ ५९ ॥ शंखनाभि वचा पथ्या मरिचं कुषकोद्भवा । मज्जैला समभागेन संपिष्टा नरवारिणा ॥ ६० ।। वटिको कारयेत्तेन छायाशुष्कां तदंजनात् ।
तिमिरं चिपिटं पुष्पं पटलं च प्रशाम्यति ।। ६१ ॥ ૧૭. હળદર, ધતૂરાનાં ફળ, પીપર, એ સર્વનું ચૂર્ણ કરીને તેમાં ઈરછા હોય તે રતાંજલીનું ચંદન ઘસીને મેળવવું. એ સવિની ગુટિકા કરવી. એ ગોળને પાણીમાં ઘસીને એ તેનું પાતળું પાણી આંખમાં ભરવાથી તિમિર રોગ મટે છે.
For Private and Personal Use Only