________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुभाषितम्
सोऽप्यह्नि चित्र शिशिरायतेऽत्र
कुर्वन्ति सन्तो हि सतोऽसतोऽपि ॥१४॥
नाम्नाऽर्बुदोऽसौ जनचित्तनन्दनो
गिरिगरीयान् सुपरास्तनन्दनः । ख्यातः पुराणेष्वपि नन्दिवर्धनो
जीयाद् जगत्यां कविबुद्धिवर्धनः ॥१५॥
-: २५ :सुभाषितम्
मौन बिभर्ति यः माधुर्यश्चात्माभिमुखो भवेत् । सत्यं प्रियं च यो वक्ति स मुनिमुनिभिमतः ॥१॥ गुशब्दो मलवाची य रुशब्दस्तन्निवारकः । गृणाति यो गिरं पथ्यां स सता गीयते गुरुः ॥२॥ गुरोराज्ञा सदा रक्षेत् धर्मोपेताभवेद् यदि । शुश्रूषको विनीतो यः सरलः शिष्य उच्यते ॥३॥ धृष्टो मत्तो विनीतश्च मायावी गुरुदोषदृग् । निद्रालुर्जडवाचालः शिष्याभास उदीरितः ॥४॥
For Private and Personal Use Only