________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૩૯૪
પ્રાચીન ગ્રંથપરિચય
नत्वा पार्श्व त्रिभुवनगुरु मेघरत्नाभिधोऽहं टीकां कुर्वे प्रमुदितमना भारतीप्रक्रियायाम् ||
(२)
Acharya Shri Kailassagarsuri Gyanmandir
कुमतिकमठदैत्यकोधदावाग्निमेघा जनवनजविकाशार्हमणिरम्यमूर्तिः । भवतु मयि विनीते विश्वविश्वप्रकाशी। सजलजलददीप्तिः पार्श्वनाथ:
( ३ )
यस्याः दुरापं किल मन्दबुद्धिः
प्राप्य प्रसाद वचसां निधिः स्यात् । भूयाद् महामोहरा शिशूनां
सा भारती वाचि मम प्रसन्ना ॥ ( ४ )
प्रसन्नः ॥
वदा (वन्दारु?) क्षितिपोत्तमाङ्गमणिभिः
शाब्दाम्भोधि विवर्धनैकविधवो
यावच्छासनमेव जैनमतुल
तावद्विश्वजने जयन्तु बिनया
स घृष्टपादाम्बुजाः
वैदग्ध्यवागीश्वराः ।
स्याद्वादविद्यान्वित
द्याः सुन्दरा वाचका ॥
(५) भारतीप्रक्रिया कासौ काह मंदो जडाशयः । तथाविध... १ माधाय यथाप्रज्ञ प्रतन्यते ॥
For Private and Personal Use Only