________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
381
તબધ ઉપર જૈન ટીકા संयुक्ता घंदीघ सानुस्वारं विसर्गसन्मिश्रम ।
विज्ञेयमक्षरं गुरु, पादान्तस्थ विकल्पेन ॥ टी-छन्दसामिति । अहं तत् श्रुतबोधनाम छन्दशास्त्रं संप्रवक्षामि कथयिष्यामि। किं विशिष्टं ? अविस्तरं न विद्यते विस्तारो यस्मिन् तत् । तत् किं ? येन श्रुतमात्रेण सता, प्रस्तारादिविनैव छन्दसा-आर्या-अनुष्टुवादीनां लक्षणं गुरुलघुमात्रागणादिस्वरूपं बुध्यते- ज्ञायते ॥ १ ॥
__ अथ प्रथमं गुरूलघु लक्षणं...आह:संयुक्ताद्यमिति । यदक्षरं संयुक्ताद्य-संयुक्त संयोग-भूतस्याक्षरं साद्य पूर्ववर्ति, तदक्षरं गुरुसंश. ज्ञेयम् । पुनर्यद् दीर्थ तदपि गुरु । यथा-अ इ उ ऋल पञ्चस्वरा हस्वसं. अकाः; तथाचैतैरुपलक्षितं व्यञ्जनमपि हृस्वसंज्ञम् । तथा -आ ई ऊ ऋल, ५ ५ ओ औ एते ९ स्वारा दीर्घाः; तैरुपलक्षितं व्यञ्जनमपि दीर्घ तद् गुरुसंशम् । यद् ह्रस्वं तद् लघु संज्ञकम् । पुनर्यदक्षरं सानुस्वारं- अनुस्वारो नकारो मकारो... ...अक्षरोपरि विन्दुरूपः तेन सहित तदपि गुरूम ज्ञम् । तथा विसर्गसमिश्र यदुक्तं यदपि (तदपि ?) गुरुस ज्ञक विज्ञेयम् । पादान्तस्थं तु पादः 'लेक चतुर्थाशः । तस्यान्ते वर्तमान लध्वक्षरमपि विलल्पेन गुरुसंज्ञक क्वचित् गुरूसंज्ञमित्यर्थः । गुरु विपरीतं लघु शकम् ॥ २॥
(मन्तिम भाग) यद्यपि छन्दांसि भूयांसि वर्तन्ते परमत्र प्रसिद्धान्येवकानिचित् उक्तानि सन्ति । अन्यानि तु वृत्तरत्नाकरादिभ्योऽ. वसे यानि । आर्याप्रस्तारनिष्टोद्दिष्ट विधिः ॥ ४० ॥
For Private and Personal Use Only