________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
મંત્રી દયાલશાહના કિલ્લાને લેખ ૩૧૧ नमोनमः । अथ संवत् १७३२ वर्षे शाके १५९७ प्रवर्तमाने वैशाषमासे शुक्लपक्षे सप्तम्यां तिथा गुरुवासरे। पुष्यनक्षत्रे मेदपाटदेशे बृहत्तटाके चित्रकोटपति सीसेादीयागोत्रे। महाराणा श्रीजगतसिंहजी। तद्वंशोध्धरणधीरमहाराजाधिराजमहाराणाश्री राजसिंहजीविजयराज्ये । श्री बृहत् ओसवालज्ञातीय । सीमेादोयागोत्रे। सूरपरयाशे। साहश्री नेताजी। तद्भार्या नायकदे । तत्पुत्रसाह श्रीगजूजी। तद्भार्या गौरादे। तत्पुत्र संघवी श्रीराजाजी। तार्या रयणादे तयोः पुत्राश्चत्वारः । प्रथमपुत्र साहश्री उदाजी। तद्भार्या भावलदे। तत्पुत्र साहश्री सुंदरदासजी । तद्धार्या सौभागदे। द्वितीयभार्या अमृतदे । भ्रातृ सिंघजी। भार्या साहिबदे। पुत्र ऋषभदास । द्वितीयभार्या साहींगदे । द्वितीयपुत्रसाह श्री दुदाजी तद्भार्या दाडिमदे। द्वितीय भार्या जगरूपदे। पुत्र वधुजी। भार्या प्यारमदे। द्वितीयभार्या लहुरंगदे। तृतीयपुत्र साहश्री देदाजी। भार्या सिंदूरदे। द्वितीयभार्या कस्मीरदे। पुत्र सुरताणजी । जार्या सुणारदे । चतुर्थपुत्र संघवीश्री दयालदासजी । भार्या सूर्य दे । द्वितीयभार्या पाटमदे । पुत्र सांवलदासजो । भार्या मृगादे। समस्त परिवारसहितौ श्रीऋषभदेवजी चतुर्मुखः प्रसादः . कारित.। श्रीविजयगच्छे श्रीपूज्यश्रीसुमतिसागरसूरिजी। तत्प? श्री आचार्यश्रीविनयसागरसूरिभिः । श्रीशंडेरगच्छे भट्टारक श्रीदेवसुदरजी । श्री आदिनाथविवं प्रतिष्ठितं । शुभं भवतु ॥ कल्याणमस्तु ।
ભાવાર્થ – સિદ્ધિ-લક્ષ્મીયુકત ગણધરોને વારંવાર નમન થાઓ. સિદ્ધ ભગવાન્ અને ભદેવ તીર્થકરને અનેકવાર નમસ્કાર થાઓ. અથ વિ. સં. ૧૭૩ર વર્ષમાં, શક સં. ૧પ૯૭ના વૈશાખ સુદિ ૭
For Private and Personal Use Only