________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
300 “अर्हन्तो भगवन्त इन्द्रमहिता:" पधना कर्ता कोण ?
ખરતરગચ્છની એકાવનમી પાટ માટે–શ્રીજિનપદ્યસૂરિજી થયા छे, निनो 'नदीमात्सर' वि. सं. १3८८ सुही १ થયેલ હતું. તેઓ એક દિવસ બાહડમેન વીરપ્રાસાદ (મહાવીર
१ तत्प? एकपञ्चाशत्तमा जिमपद्मसूरिस्तस्य च छाजहडवंशविभूणस्य सं. १३८९ ज्येष्ठ सुदि षष्ठया श्री देराउरपुरे ( सिंध देशभा) माइहरपालेन नन्दिमहोत्सवः कृतः । तदा तरुणप्रभाचार्यः सूरिमन्त्री दत्तः । अथैकदा श्रीगुरूभि हिडमेरूनगरे (मा उमेर) श्रीवीरप्रासादे देववन्दनार्थ आजुग्मे तदा देवगृहस्य लघुद्वारं महती च प्रतिमा विलेाक्य पंजाबदेशोत्पन्नत्वात् तदेशभाषया प्रोकतं-बुहा नंढा वसही वड्डी अंदर कयु माणीति ? अर्थदृग्वचन : प्रकटितबालमाव श्रीगुरूं प्रति पार्श्वस्थितेन विवेकसमुद्रोपाध्यायेन ' मौनं कुरू,' इति प्रोक्त ततो व्याख्यानादिस्थिति प्रवर्त यता तेनेोपाध्यायेन सार्धं श्रीगुरूवो गूर्जरदेशे आगताः । तत्र पाटणपाचे सरस्वतीनदीतटे रात्रौ स्थिताः। पर तदानीं गुरूचेतसि इयं चिंता समुत्पन्ना। प्रभाते संघाने अनया भाषया कथं व्याख्यानं करिष्ये ? अथवं चिन्तयतां गुरूणां भाग्येनाधरातिसमये सरस्वति नद्यधिष्ठात्री सरस्वती देवी प्रादूर्भूय इत्थं वर दत्तवती:-भोः स्वामिन् ! वं संघाने यन् किमपि वक्ष्यति तद्वचः सकलजनमनाहारि भविष्यति । ततः प्रभाते संघाग्रे श्रीगुरूभि, स्वयमेव 'अहेन्तो भगवन्त इन्द्रमहिताः इत्यादि' नवीनोत्पादित काव्येनोपवेशा दतः ।।
क्षमाकल्याणकनी पट्टीवली पृ. १२ ૨ આ “બાહડમેર” માલાની પરગનામાં સિંધના નાકા ઉપર હતું, પહેલાં તે મોટું શહેર હતું. અત્યારે તે નાનું થઈ ગયું છે. જસાઈ સ્ટેશનથી તેત્રીસ માઈલ દૂર છે. તેને ના કહે છે. બાડમેર નષ્ટ થયા તેનાથી ૧૪ માઈલ દૂર “બાડમેર” વસ્યું છે. તે વિષે હું લેખ લખવા વિચાર કરે છું. (લેખ આમાં આપવામાં આવ્યો છે. સં.)
For Private and Personal Use Only