________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પંચમસ્થાન-અધ્યાય બીજો,
રાગપરત્વે ત્રિફળાના ચોગ
वक्ष्यामि योगयुक्तिं च रोगे रोगे पृथक्पृथक् । वाते घृतगुडोपेता पित्ते समधुशर्करा ॥ श्लेष्मे त्रिकटुकोपेता मेहे समधुवारिणा । कुष्ठे च घृतसंयुक्ता सैन्धवेनाग्निमान्द्यहा ॥ चक्षुर्भावनके काथी नेत्ररोगनिवारणः । घृतेन हरते कण्डूं मातुलुङ्गरसैर्वमिम् ॥ क्षीरेण राजयक्ष्माणं पाण्डुरोगं गुडेने च । भृङ्गराजरसेनापि घृतेन सह योजितः । वलीपलितहन्ता च तथा मेधाकरः स्मृतः ॥ सक्षीरः सगुडः काथो विषमज्वरनाशनः । सशर्कराघृतः क्वाथः सर्वजीर्णज्वरापहः ॥ एषा नरणां हितकारिणी च सर्वप्रयोगे त्रिफला स्मृता च । सर्वामयानां शमनी च सद्यस्तेजश्च कान्ति प्रतिभां करोति ॥
७८३
wwwww
शोफे तथा कामलपाण्डुरोगे तथोदरे मूत्रयुता हिता च । हिध्मातिसारे ग्रहणीविकारे हिता च तक्रेण फलत्रिका घ ॥ क्षीणेन्द्रिये जीर्णज्वरे च यक्ष्मे क्षीरेण युक्ता त्रिफला हिता च । स्यान्ननेत्ररोगे च शिरोगदे च कुष्ठे च कण्डूव्रणपीनले च ॥
For Private and Personal Use Only
मूत्र कामलकेऽग्निमान्धे हिता जलेन त्रिफला हि कल्किता । सशीतकाले गुडनागरेण सशर्करा क्षीरयुता तथोष्णे ॥ वर्षासु शुण्ठीसहिता फलत्रिका फलत्रिका सर्वरुजाहरा स्यात् ।
હવે પ્રત્યેક રાગમાં નૂદા જૂદો ત્રિફળાના ઉપયોગ કેવી યુક્તિથી કરવા તે હું કહું છું. વાયુના રોગમાં ધી અને ગોળ સાથે ત્રિફળા ખાવી; પિત્તના રોગમાં મધ અને સાકર સાથે ખાવી, કના રાગમાં સુંઠ, પીપર અને મરી સાથે ખાવી, પ્રમેહમાં મધ અને પાણી સાથે ખાવી; કાઢ રાગમાં ધી સાથે ખાવી; સિંધવ સાથે ખાવાથી અગ્નિમાંધરાગ નાશ પામે છે. તેના કવાથ કરીને તેવડે તેત્ર ધોવાથી નેત્રરોગ નાશ પામે છે; ધી સાથે ત્રિફળાના વાથ પીવાથી ખસ મટે છે; ખીજોરાના