________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૫૮૪
डारीतसंहिता.
વાતરક્તનાં લક્ષણ आलस्यं च तथा कण्डूमण्डलानां च दर्शनम् । वैवर्ण्य स्फुरणं शोफशोषौ दाहश्च मार्दवम् ।। वातरक्तं विजानीयात् श्यावतां दन्तनेत्रयोः । વાતરક્ત રેગવાળાને આળસ, ચેળ, શરીરે મંડળ (રાતાં ગોળ કુંડાળાં) દેખાવા, શરીરને રંગ બદલાઈ જ, પુરણ થવું, સોજો ચઢ, શેષ થે, મંડળમાં અગન બળવી, કોમળતા હેવી, તથા દાંત અને કાળી પડી જવી, એને વાતરક્ત નામે રેગ કહે છે.
વાતરક્તની ચિકિત્સા. एतच्च लक्षणं दृष्ट्वा कर्तव्या च प्रतिक्रिया ॥ विरेकं रक्तमोक्षं च पानलेपनलेहकान् । धान्यनागरसंयुक्तं क्षीरं चास्य प्रदापयेत् ॥ पटोलीनिम्बपत्राणि कथित्वा मधुसंयुतम् । पाचनं वातरक्तानां तथा च शमनानि च ॥ काञ्जिकेन च संपिष्य पिचुमन्ददलानि च । लेपनं शस्यते तस्य वातरक्तप्रशान्तये ॥ दुर्वा मूर्वा सठी शुण्ठी धान्यकं मधुयष्टिका। वर्तितं शीततोयेन वातरक्तप्रलेपनम् ॥ धान्यकं मिसि जीरे द्वे गुडेन परिपाचितम् । भक्षणे वातरक्तानां दापयेद्दोषशान्तये ॥ आमलक्या फलानां च चूर्ण शर्करया युतम्। कूष्माण्डं पाचितं देयं गुडं कल्याणकं हितम् ।। कटुत्रिकयुतं क्षीरं वातरक्तप्रशान्तये। एतैर्यदि न सौख्यं स्यात् तदा रक्तावसेचनम् । ज्वरे प्रोक्तानि पथ्यानि तानि चात्र प्रदापयेत् ॥
१ धान्यकर्ष च. प्र. १ ली. धान्यकं निशि. प्र० ३ जी.
For Private and Personal Use Only