SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir તૃતીયસ્થાન-અધ્યાય ચોવીસમા. આમાતીસાર શમાવનારાં ઓષધે. अभया मस्तुना पिष्टा मधुशर्करयान्विता । आमातिसारं स्तम्भयति गुडामलकमेव च । वत्सकं जीरके द्वे च दना पिष्टं तु दापयेत् । आमातिसारशमनं बस्तिशूलं नियच्छति ॥ गुग्गुलं च रसोनं च हिङ्गु नागरसंयुतम् । काथं वामविनाशाय शमनं मारुतस्य च ॥ अजमोदोग्रगन्धा च कुष्ठं त्रिकटुकं सठी । फलनिकं च भार्गी च पुष्करं लवणाष्टकम् ॥ जीरके द्वे विडङ्गानि तुम्बुरु देवदारु च ॥ तथा बिल्वा शिलाभेदो रोभ्रं वत्सकवासकम् । धातकीकुसुमं चैव शाल्मलीत्वक् च दाडिमम् । एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ घृतेन संयुतं वातं नाशयत्याशु निश्चितम् । सहिङ्गु चारनालं तु पीतं शूलार्तिनाशनम् ॥ तथा चोष्णजलेनापि वामवातं नियच्छति । गृध्रसीकटिशूले च दशमूलजलेन तु ॥ विबन्ध एरण्डतैलेन शोफे वापि सुदारुणे । गुल्मे गोमूत्रसंयुक्तं गुडेन पाण्डुरोगजित् ॥ प्रमेहे मधुसंयुक्तं यक्ष्मणि शर्करायुतम् । हन्ति सर्वामयान घोरान् यथायोगेन योजितम् ॥ પુર હરડેને દહીંના પાણીમાં વાટીને તેમાં મધ તથા સાકર નાખીને પાવાથી આમાતીસાર અંધ થાયછે. આમળાના ચુર્ણમાં ગોળ મેળવીને તે ખાવાથી આમાતીસાર અથવા મરડા બંધ થાયછે. For Private and Personal Use Only १ उष्णोदकेन हिंगुयुतं प्र० ३ जी. तथा चोष्णजलेनापि प्र० १ ली. ૫૦
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy