________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
તૃતીયસ્થાન–અધ્યાય એકવીસમે
પપપ
तितिडीकं च वृक्षाम्लं त्रिफलाकाश्मरीफलम् । कंकोलं च जातिफलं तथा च नागकेसरम् ॥ परूषं च सखरं समं चैकत्र मर्दयेत् । भावितं बीजपूरस्य रसेनैव तु सप्तधा॥ समशर्करया युक्तं चाटरूषरसेन वा। भावितं पुनरेवं च मधुना सघृतेन च ॥ लेहोऽयं च सदा शस्तश्चापमारेऽतिदारुणे । उन्मादे कामलारोगे पाण्डुरोगे हलीमके ॥ राजयक्ष्मे रक्तपित्ते पित्तातिसारपीडिते । रक्तातिसारे शोषे च शिरोरोगे सदाज्वरे ॥
भ्रमके छर्दिदाहे च समदात्यये । अश्मर्या च प्रमेहेषु कासे श्वासे च पीनसे ॥ एतेषां च प्रयोक्तव्यः सर्वरोगनिवारणः । वन्ध्यानां च प्रयोक्तव्यो वृद्धानां च विशेषतः॥ बालानां च हितश्चैव शृणु चात्र प्रमाणकम् । उत्तमे कर्षमात्रं च पादहीनं तु मध्यमे ॥ दद्यात् क्षीरयुतं स्त्रीणां बालानां क्षीरसंयुतम् । एवं प्रयोजितो योगे महाकल्पो गुणाधिकः ॥ बलवान् गुणवांश्चैव भवतीह फलप्रदः। नरकुञ्जरवाहानामुपयुक्तो हितो मतः॥ चंदनाद्यो महायोगः कृष्णात्रेयेण पूजितः॥
इति चन्दनाद्यं चूर्णम् । हन, त१२, उपसेट, हीम, तन, तमालपत्र, मेणवी, १२इसो, भ७४, सतावरी, प्राक्ष, पाभूग, पी५२, नसा, औषयभूण, पाशुपक्ष (भारवेस,) अतिविभ, रानी, गवानी (यारोली, ली, क्षा२३४ा , ७३, भेडा, मडामेही, पु०४२भूष, भाथ, वीरवाणी, विरी, अंशुमती (सास],) नसोतर, तीण, वायविडं, ५५४, सह ३१, २माणी, चित्रो, पा, पंय७२४ (७३, शा९७३, आणी
For Private and Personal Use Only