SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૪૭૮ હારીતસંહિતા. તરતા નથી તેમ જળમાં ઓગળી જતા નથી; જો તેને પાણીમાં હલાવીને એકત્ર કરવામાં આવે તે! તેમ થઈ શકે છે. ળના થયા હાય તે તેને સારા જાણવા. એવા પાક ગા ભન્નાતકાવલેહ Acharya Shri Kailassagarsuri Gyanmandir ग्रन्थिकं चित्रकं मुस्तं चविकं त्रिफलामृता । सहदेवी गजकणापामार्गश्च कुठेरकम् ॥ प्रत्येकं चतुःपलिकं कल्को द्रोणाम्भसा सुधीः । सहस्रे समे पुष्टे भल्लातक्याः फलानि तु ॥ पादावशेषे कल्के च लोह चूर्णे तुलार्धकम् । क्षिपेत् कुडवद्वयं सर्पिः सर्वे चैकत्र घट्टयेत् ॥ फलत्रिकं तथा व्योषं चित्रकं लवणाष्टकम् | विडङ्गानि समांशानि सर्वाणि पलमात्रया । चतुःपलं वृद्धदारोर्मुशैल्यास्तु चतुःपलान् । संशुष्कसूरणं कन्दं चूर्ण चाष्टपलोन्मितम् ॥ संक्षिप्य घट्टयेचूर्णमवतार्य सुशीतलम् । स्थापितं मधु संयोज्यं कुडवद्वयमात्रया ॥ देयं गुदामये पाण्डौ कल्कमप्रातराशने । अशसि ग्रहणीरोगं कामलाराजयक्ष्मणः ॥ गुल्मक्रिमीनश्मरी च मन्दाग्नि मेहशोणितम् । नाशयत्याशु यक्ष्माणं करोति बलमाकृतेः ॥ आयुर्वृद्धिं प्रकुरुते वलीपलितनाशनम् । रसायनस्य योगेन नरो नागबलो भवेत् ॥ इति भल्लातकावलेहः । पीपरीभूण, चित्रो, भोथ, व्यवड़, हरडे, मेडां भाभणां, गणो, सहेवी, गल्पीयर, व्यवाडो, मावशी, मे प्रत्येक व्योषध सोण सोज તેલા લેઈને તેનું કહ્ક કરીને ૧૦૨૪ તેલા પાણીમાં નાખવું. પછી તેમાં સરખાં અને પુષ્ટ એવાં ભીલામાં એ હજાર ખાંડીને નાખવાં, १ मूर्वाख्या. प्र० १ ली. For Private and Personal Use Only
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy