SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir તૃતીયસ્થાન–અધ્યાય નવમો. ४२१ ઉકાળીને સાકર નાખીને પીવું, તેથી વીર્યની વૃદ્ધિ થાય છે. તેમજ મધુર પદાર્થો વીર્યવૃદ્ધિ કરવામાં સારા છે. હવે વીર્યવૃદ્ધિ કરનાર ચૂર્ણ કહિયે છિયે. _मा पूर्ण शुक्रक्षयवृद्धिकरणमिदानी चूर्णानि वक्ष्यन्ते ॥ बला विदारी लघुपञ्चमूली पश्चैव क्षीरद्रुमत्वक् प्रयोज्या। पुनर्नवामेघतुगारजश्च सञ्जीवनीयैर्मधुकैः समांशैः॥ अक्षप्रमाणानि समानि कानि सर्वाणि चैतानि विचूर्णयित्वा। विमिश्रयेत् तत्र कणाशतानि पंचाशतोधूमयवांश्च पिष्वा ॥ तुगासमांशं सिततण्डुलानां पिष्टं सशृङ्गाटकमिश्रितं तु। प्राक्चूर्णकार्धेन वियोजनीयं सर्वांशकेनाथ सिता प्रयोज्या ॥ विभावयेचामलकीरसेन वारत्रयं गोपयसा विभाव्य । ततोऽस्य सर्वैः सहशर्करैर्वा घृतेन चैवं पुनरेव भाव्यम्॥ तं भक्षयेत् क्षौद्रयुतं पलार्ध जीर्णे च भोज्यं कटुकाम्लवर्जम् । क्षीरं घृतं वा सितशर्करां वा यवानगोधूमकशालिमाषान् ॥ ज्ञात्वाग्निपाकं जठरे नरस्य देयो विधिज्ञैः क्षयरोगशान्त्यै । पथ्यःक्षये श्रान्तचिराभितापसंपीडितानां च तथा शिरोऽतौं पित्तातुराणां रुधिरक्षयाणां श्रमाध्वसंपीडितकामलानाम् । भ्वासातुराणां मधुमेहिनां च क्षीणेन्द्रियाणां बलकारि शस्तम् गर्भो गृहीतश्च यया स्त्रिया च तस्याः प्रशस्तं तु बलादिचूर्णम् इति बलादिचूर्णम् । यणमान, वि , वधु पंयभूग (शालिपी, पृष्टीपी, રીંગણ, ભોંયરીંગણ, ગેખરૂ છે, વડની છાલ, ઉમડાની છાલ, પીપળાની छास, पी५२नी छस, पनी छास, साडी, भाथ, पांस:५२, से १ यवानगोधूम. प्र० १ ली. For Private and Personal Use Only
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy