________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
તૃતીયસ્થાન-અધ્યાય સાતમે.
८१.
mins
धा, पु७४२भूग, डिं, पानी भी, सुंड, पा५२, भ२१, से પ્રત્યેક એક એક ભાગ લઈને તેમાં ત્રણ ભાગ નરોત્તર મેળવી ચૂર્ણ કરવું એ આઠ ઔષધના ચૂર્ણમાં એક ભાગ સિંધવ મેળવે. એ ચૂર્ણ શળને નાશ કરીને શૂળને મટાડે છે.
हाथ. क्वाथो निहन्ति मरुतोद्भवशूलसंघान् एरण्डनागरसुवर्चलरामठेन । पथ्यावचेन्द्रयवनागरतोययुक्तं
हिङ्गु सुवर्चलयुतं च निहन्ति शूलम् ॥ मेना भूण, मुंह, संयण, हिंग, १२, १४, १५, मुंह, અને વરણવાળે, એ ઘધના વાળમાં હિંગ અને સંચળ નાખીને પાવાથી વાયુથી ઉત્પન્ન થયેલાં તમામ શળ મટે છે.
બૃહદ હિંગ ચૂર્ણ हिङ्गुनागरषग्रन्था यवानी चाभया त्रिवृत् । विडङ्गं दारु चव्यं च तुम्बुरुकुष्टमुस्तकाः॥ हपुषा कलशी रास्ना वत्सका सदुरालभा। शतावरी बृहत्यौ च त्वगेला पत्रजीरकम् ॥ पुष्करं तिन्तिडीकं च वृक्षाम्लं चाम्लवेतसम् । द्वौ क्षारौ पञ्चलवणं समं चैकन मिश्रयेत् ॥ मूत्रेण भावनां चैकां दत्त्वा छायाविशोषितम् । बीजपूरकतोयेन भावयेच्च दिनत्रयम् । बिडालपदिकां मात्रां युञ्जीत शूलशान्तये ॥ वाते चोष्णोदकेनापि पित्ते शर्करयान्वितः। त्रिफलाक्वाथमद्याभ्यां श्लेष्मरोगे प्रशस्यते ॥ शूलानाहविबन्धेषु मन्दाग्नौ गुल्मविद्धौ । प्लीहोदराणां पाण्डूनां ज्वरिणां च विशेषतः । निहन्ति रोगसङ्घातं मेघवृन्दं मरुदू यथा ॥ इति बृहद्धिकुचूर्णम् । इति वातशूलचिकित्सा ।
For Private and Personal Use Only