SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयस्थान अध्याय छठ्ठो. न्य रोग थाय छे, ते होध, लय हे अभवासनाथी थाय छे. तेवो यરોચક થયા હોય ત્યારે મુખમાં જડતા ઉપજે છે, તથા તે તીખું અને વિરસ થાય છે. વળી ભય કે કામથી અરોચક થયા હોય ત્યારે રેગીને કંપ, રૂવાં ઉભાં થવાં, માથામાં પીડા, ચિત્તતા ભ્રમ, એવા વિअ२ थायछे.* અરોચકની ચિકિત્સા, पित्तान्नरस्य रुचिकृद्वमनं प्रशस्तं, पश्चात्कणादिकमिदं विलिहेत्तु चूर्णम् । कृष्णा हरेणुयवभस्मविडंगहिंगु चूर्णेन दंतमुखघर्षणमेव शस्तम् ॥ अंगारवल्लिरसना लवणं च शुंठी क्वाथः प्रशस्तः सगुडो वमनाय पुंसाम् । निक्काथ्य धान्यमधुयष्टिगुडेन युक्तं शस्तं नृणां वमनमेवमरोचकेषु ॥ श्लेष्मोद्भवेषु सकलेषु तथैव चूर्णैः शृंगीविनामधुयुतैश्च निघर्षणं स्यात् । राजद्रुमार्जुनधवं लवणोत्तमाढ्यं क्वाथं पिबेद्रुचिकरं वमनस्य हेतोः ॥ वातोद्भवेरुचिगदे कथितोऽगदस्तु युक्तं वचा लवणकाम्लक कांजिकेन । चूर्ण निघर्षणमिदं मरुतातियुक्तम् क्षाराम्लत कवलग्रहमेव शस्तम् ॥ साधारणेष्वरुचकेषु शुभं प्रदिष्टं षड्ग्रंथिजा मगधजा सुरसा पटोलम् । निःक्वाथ्यमेव विधिना प्रतिपानकं स्यात् चूर्ण सठीजलदमागधिकाविघर्षः ॥ For Private and Personal Use Only ૩૬
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy