SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयस्थान - अध्याय श्रीले. लघु हेवनल, वांस, डाल, अस, सेरडी, मे सर्वनां भूज बहने તેના વાથ કરીને રોગીને પાવેા. એ કવાથ પિત્તગ્રહણીમાં હિતકારક છે. ગ્રહણીમાં પાચન ક્વાથ, व्याघ्रीग्रन्थिकचव्यं सुरसा शुण्ठी सदाडिमं रजनी । arचित्रमेवं हि काथो ग्रहणीकफं हन्ति ॥ ૩૪૧ शेंगाएगी, पीयरीभूणना गंडोडा, व्यवड, तुलसी, सुंह, हाडिभ, હળદર, માથ, ચિત્રો, એ ઔષધોના વાથ થી થયેલા ગ્રહણી રોગને નાશ કરેછે. For Private and Personal Use Only સંચાદિ અમૃત પ્રાશન शुण्ठी कणा द्विरजनी घनचित्रकं च एषां चतुर्गुणमिता त्रिफला समांशा । कल्कं धनं न शिथिलं परिवाप्य तस्मात् भल्लातकानि शतकं परियोज्य तस्मात् ॥ योज्यः पुनः प्रतिविषं त्रिफला विडङ्गसिन्धूत्थवह्नित्रिकटु त्रिसुगन्धियुक्तं । चूर्ण पुनर्गुडयुतं घृतमिश्रितं च कृत्वा विडालपद्मात्रकमोदकांश्च ॥ भक्षेद्यथाबलमपि ग्रहणीगदे च अर्शोभगन्दरमरोचकगुल्म मेहान् । शूलाश्मरीकृमिजरोगहरं च पाण्डौ श्रेष्ठं रसायनमिदं वलिनाशनं स्यात् ॥ वृष्यं बलं विदधतेऽप्यतिकृच्छ्रदोषम् वर्णेन्द्रियप्रबलदीप्तिकरं रुजोनं । कुष्ठभ्रमापहरणं कुरुते सदैव युक्तोपभुक्तमिति सर्वगुणानुवृद्धिः ॥ इति शुण्य्याद्यमृतप्राशनम् । सुंह, पीयर, डहर, मांडणहर, भोथ, यित्रो मे सर्वे भी
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy