SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir પ્રથમ સ્થાન–અધ્યાય ચૌદમ. ૧૦૯ --.rarand મસૂર, લાંગ, વાલ અને વટાણું વગેરેના યુષ વાપરવા નહિ એવી - ધશાસ્ત્રની આજ્ઞા છે. इति आत्रेयभाषिते हारीतोत्तरे यूषवर्गो नाम त्रयोदशोऽध्यायः । चतुर्दशोऽध्यायः તૈલવાવર્ગ अथातः संप्रवक्ष्यामि तैलानां च गुणागुणान् । तञ्च ज्ञेयं समासेन यथायोगं यथाविधि ॥ હવે હું જુદા જુદા પ્રકારનાં તેલના ગુણ તથા દેશનું નિરૂપણ કરું છું, માટે જેવા પ્રયોગમાં જેવી રીતે તેની પેજના કરવી ઘટે તે એ ઉપરથી સમજવું. તલના તેલના ગુણ कषायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि च । पित्तकद्वातशमनं श्लेष्मरोगादिवर्धनम् ॥ बल्यं रुचिकरं मेध्यं कण्डूकुष्ठविकारनुत् । वृष्यं श्रमापहं ज्ञेयं तिलतैलं विदुर्बुधाः॥ छिन्ने भिन्ने च्युते घृष्टे क्षते भग्नेग्निदाहके। 'वातेभिष्यन्दे स्फुटिते चाभ्यङ्गे तिलतैलकम् ॥ विषे व्यालशुनो सर्पभेकयोश्चावगाहने । पाने वस्तौ च नस्ये च तथा कर्णप्रपूरणे । तिलतैलं विधेयं स्यात् सर्वरोगनिवारणं ॥ इति तिलतैलगुणाः । १ योग्यं. प्र० १. २ भन्नाग्निदाहकेपि च. प्र० १. ३ वाताभिष्यंदिस्फुटने. प्र. १ स्फुटिते प्र. ३. ४ व्यालशुनः सर्पभेकाभ्यंगावगाहने. प्र. १ वगाहिषु. १० For Private and Personal Use Only
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy