SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीः । हरीतक्यादिनिघंटे कृतान्नवर्गः । Acharya Shri Kailassagarsuri Gyanmandir तत्रान्नानां साधनप्रकार: सिद्धानां गुणाश्च. समवायिनि तौ ये मुनिभिर्गणिता गुणाः । कार्येऽपि तेऽखिला ज्ञेयाः परिभाषेति भाषिता ॥ १ ॥ कचित्संस्कारभेदेन गुणभेदो भवेद्यतः । भक्तं लघु पुराणस्य शालेस्तच्चिपिटो गुरुः ॥ २ ॥ कचिद्योगप्रभावेन गुणान्तरमपेक्ष्यते । कदन्नं गुरु सर्पिश्च लघूक्तं सुहितं भवेत् ॥ ३ ॥ अथ भक्तस्य नामानि साधनं सिद्धजा गुणाः । भक्तमन्नं तथान्धश्च क्वचित्कूरं च कीर्तितम् ॥ ४॥ aarisar स्त्रियां भस्सा दिविदः पुंसि भाषितः । सुधौतास्तण्डुलाः स्फीतास्तोये पञ्चगुणे पचेत् ॥ ५॥ तद्भक्तं प्रस्रुतं चोष्णं विशदं गुणवन्मतम् । भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु ॥ ६ ॥ अधौतमश्रुतं शीतं गुर्वरुच्यं कफप्रदम् । दलितं शिम्बीधान्यं तु दालिर्दाली स्त्रियामुभे ॥ ७ ॥ दाली तु सलिले सिद्धा लवणार्द्रकहिङ्गुभिः । संयुक्ता सूपनानी स्यात्कथ्यन्ते तद्गुणा अथ ॥ ८ ॥ सूपो विष्टम्भको रूक्षः शीतस्तु स विशेषतः । निस्तुषो भृष्टसंसिद्धो लाघवं सुतरां व्रजेत् ॥ ९॥ ३४ For Private and Personal Use Only
SR No.020370
Book TitleHarit Kyadi Nighant
Original Sutra AuthorN/A
AuthorRangilal Pandit, Jagannath Shastri
PublisherHariprasad Bhagirath Gaudvanshiya
Publication Year1892
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy