________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीः ।
हरीतक्यादिनिघंटे
कृतान्नवर्गः ।
Acharya Shri Kailassagarsuri Gyanmandir
तत्रान्नानां साधनप्रकार: सिद्धानां गुणाश्च.
समवायिनि तौ ये मुनिभिर्गणिता गुणाः । कार्येऽपि तेऽखिला ज्ञेयाः परिभाषेति भाषिता ॥ १ ॥ कचित्संस्कारभेदेन गुणभेदो भवेद्यतः ।
भक्तं लघु पुराणस्य शालेस्तच्चिपिटो गुरुः ॥ २ ॥ कचिद्योगप्रभावेन गुणान्तरमपेक्ष्यते ।
कदन्नं गुरु सर्पिश्च लघूक्तं सुहितं भवेत् ॥ ३ ॥ अथ भक्तस्य नामानि साधनं सिद्धजा गुणाः । भक्तमन्नं तथान्धश्च क्वचित्कूरं च कीर्तितम् ॥ ४॥ aarisar स्त्रियां भस्सा दिविदः पुंसि भाषितः । सुधौतास्तण्डुलाः स्फीतास्तोये पञ्चगुणे पचेत् ॥ ५॥ तद्भक्तं प्रस्रुतं चोष्णं विशदं गुणवन्मतम् । भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु ॥ ६ ॥ अधौतमश्रुतं शीतं गुर्वरुच्यं कफप्रदम् । दलितं शिम्बीधान्यं तु दालिर्दाली स्त्रियामुभे ॥ ७ ॥ दाली तु सलिले सिद्धा लवणार्द्रकहिङ्गुभिः । संयुक्ता सूपनानी स्यात्कथ्यन्ते तद्गुणा अथ ॥ ८ ॥ सूपो विष्टम्भको रूक्षः शीतस्तु स विशेषतः । निस्तुषो भृष्टसंसिद्धो लाघवं सुतरां व्रजेत् ॥ ९॥
३४
For Private and Personal Use Only