________________
Shri Mahavir Jain Aradhana Kendra
१३०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हरीतक्यादिनिघंटे
अथ पद्मिनीनामगुणाः.
मूलनालदलोत्फुल्ला फलैः समुदिता पुनः । पद्मिनी प्रोच्यते प्राज्ञैर्बिसिन्यादि च सा स्मृता ॥ ६ ॥ (क) आदिशब्दान्नलिनी कमलिनीत्यादि ॥ पद्मिनी शीतला गुर्वी मधुरा लवणा च सा । पित्तासृक्कफनुक्षा वातविष्टम्भकारिणी ॥ ७ ॥
टीका - मूल, नाल, पत्र, पुष्प, फल, इनकरके युक्तकों पद्मिनी ऐसा प्राज्ञ कहते हैं. और मूल विसिनीआदि कही गई है || ६ || (क) आदिशब्दसें नलिनी कमलिनी इत्यादिक जानना. पद्मिनी शीतल, भारी, मधुर, लवण, रसकरके युक्त होती है और यह रक्तपित्त, कफ, इनकों हरनेवाली तथा वातका विजृम्भ करनेवाली है ॥ ७ ॥
अथ नवपत्रादि नामगुणाः.
संवर्तिका नवदलं बीजकोशस्तु कर्णिका ।
किञ्जल्कः केसरः प्रोको मकरन्दो रसः स्मृतः ॥ ८ ॥ पद्मनालं मृणालं स्यात्तथा विसमिति स्मृतम् । संवर्तिका हिमा तिक्ता कषाया दाहतृट्प्रणुत् ॥ ९ ॥ मूत्रकृच्छ्रगुदव्याधिरक्तपित्तविनाशिनी ।
पद्मस्य कर्णिका तिक्ता कषाया मधुरा हिमा ॥ १० ॥ मुखवैशद्यरुल्लघ्वी तृष्णास्त्र कफपित्तनुत् । किञ्जल्कः शीतलो वृष्यः कषायो ग्राहकोऽपि सः ॥११॥ कफपित्ततृषादाहरक्ताशविषशोथजित् ।
मृणालं शीतलं वृष्यं पित्तदाहास्त्रजिद्गुरु ॥ १२ ॥ दुर्जरं स्वादुपाकं च स्तन्यानिलकफप्रदम् । संग्राहि मधुरं रूक्षं शालूकमपि तद्गुणम् ॥ १३ ॥ टीका - कमलके नये पत्तोंकों संवर्तिका कहते हैं, और बीजके कोशकों क
For Private and Personal Use Only