________________
BHI व्यक्तमा
सविवरणं श्रीज्ञाना
वप्रकरणम् ॥
Raisi
सम्भवति ॥ द्रव्यश्रुताभावेऽपि, भावश्रुतं सुप्तयतेरिव ] " भावसुअं भासासो-अलद्धिको जुजए ण इयरस्स ॥ भासाभिमुहस्सट एकेन्द्रियेष्वजयं, सोऊण यजं हवेज्जाहि ॥१०२।।" [भावश्रुतं भाषाश्रोत्र-लब्धेर्युज्यते नेतरस्य ॥ भाषाभिमुखस्य यत्, श्रुत्वा च यद् व्यक्तमतिभवेत् ] “जह सुहुमं भाविंदिअ-नाणं दव्विदिआवरोहे वि ।। तह दश्वसुआभावे, भावसुझं पत्थिवाईणं ॥१०३॥" श्रुतसमर्थनं, [ यथा सूक्ष्म भावेन्द्रियज्ञानं द्रव्येन्द्रियावरोधेऽपि ॥ तथा द्रव्यश्रुताभावे, भावभुतं पृथिव्यादर्दानाम् ] त्ति ॥ परममुनि
तेषु च मतिवचनप्रामाण्याचदमित्थमवगन्तव्यम् । यत्वर्थग्रहणशक्तिरूपस्य लब्धीन्द्रियस्यार्थग्रहणे व्यापाररूपेणोपयोगेन्द्रियेण 50 श्रुतपदव-" व्यवधानादहेतुत्वम्, आकरे व्यवस्थापितं च सुषुप्ती ज्ञानानुत्पत्तिनिर्वाहायार्थग्रहणच्यापाररूपत्वमुपयोगस्य, तत्प्रमाण- ध्यातिसंभात निरूपणप्रस्तावाद् व्यक्तज्ञानमाश्रित्यावसेयम्, अन्यथा सामग्रीसच्चे उपयोगाभावोऽपि तदानीं कुत इत्यत्र किमभिधानीय साशंकानिरास्याद् विना क्षयोपशमवृत्त्यलाभ, तदभावे तु क्षयोपशमविशेषस्यैवोपयोगहेतुतया 'तद्धेतोः' इति न्यायेनान्ततस्तद्वारार्थग्रहणहेतु
सश्च ।। त्वकल्पनौचित्यात् ॥ स्वत एव केवलिनो विहाय शेषसंसारिणां तारतम्येन द्रव्येन्द्रियेष्वसत्स्वपि लब्धीन्द्रियपञ्चकावरणक्षयोपशमनिष्पना मतिरस्त्येवेति परममुनिवचनम् ॥ ७॥
नन्वेवमेकेन्द्रियाणामव्यक्तमतियुते इव विनिगमनाविरहादव्यक्तावस्यादिप्रसङ्ग इत्याशङ्कायामाहन चावध्यादिकं तत् स्या-दागमानुपदेशतः ॥ तत्कारणगुणाभावा-वक्षजन्यतया तथा ॥ ८॥
न खल्वेकेन्द्रियाणामव्यक्तं ज्ञानमवध्यादिकं भवितुमर्हति, केवलज्ञानस्य तावत् क्षायिकत्वाद् , अवधिमनःपर्याययोश्च क्षयोपशमस्य तत्कार्यादर्शनेन तेष्वनुपदेशात्, उक्तश्च-"एवं सवपसंगो, न तदावरणाणमक्खओवसमा ॥ मइसुअनाणावरण
%E4
॥ ७॥