SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Sh enda Acharya ShaikailassicarsanGyammandir स्वाद्वादमाहात्वं ग्रन्थस्तो गुरुपरपराप्रशस्ति च॥ ASIASHARA BBREC प्रसघ सदसत्त्वयोन हि विरोधनिर्णायकं, विशेषणविशेष्ययोरपि नियामकं यत्र न ॥ गुणागुणविभेदतो मतिरपेक्षया स्यात्पदा, किमत्र भजनोजिते स्वसमये न सङ्गच्छते ॥५॥ प्रमाणनयसङ्गता स्वसमयेऽप्यनेकान्तधी-नेयस्मयतटस्थतोल्लसदुपाधिकिमीरिता॥ कदाचन न बाधते सुगुरुसम्प्रदायक्रम, समञ्जसपदं वदन्त्यरूधियो हि सद्दर्शनम् ॥६॥ रहस्य जानन्ते किमपि न नयानां हतधियो, विरोधं भाषन्ते विविधबुधपक्षे बत खलाः ।। अमी चन्द्रादित्यप्रभू(कृ)तिविकृतिव्यत्ययगिरा(रो), निरातङ्काः कुत्राप्यहह न गुणान्वेषणपराः ॥७॥ स्याद्वादस्य ज्ञानबिन्दोरमन्दा-न्मन्दारद्रोः कः फलास्वादगः ॥ द्राक्षासाक्षात्कारपीयूषधारा-दारादीनां को विलासश्च रम्यः॥८॥ गच्छे श्रीविजयादिदेवसुगुरोःस्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधानि जीतविजयाः प्राज्ञाः परामैयरुः॥ तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशु-स्तत्त्वं किश्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ९ ॥ इति श्रीज्ञानविन्दुप्रकरणं समाप्तम् ।। प्रभूतावधानधारि-कूर्चालसरस्वती-न्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीयशोविजयग[णिप्रणीते अपूर्णावस्थं सविवरणं १ श्रीज्ञानार्णवप्रकरणं २ पूर्ण श्रीज्ञानबिन्दुप्रकरणं च सम्पूर्णे || RECEIReci Fer Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy