SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ RECRUS केवलज्ञान निरूपणे श्रीवान-13 भाषते तत “एकस्मिन् समये ज्ञातं दृष्टं च भगवान भाषते," इत्येष वचनस्य विकल्पो विशेषो भवदर्शने न भवतीति गृयतां । क्रमतोऽक न चान्यतरकालेऽन्यतरोपलक्षणादुपसर्जनतया विषयान्तरग्रहणाचोक्तवचनविकल्पोपपत्तिः, एवं सति भ्रान्तच्छवस्थेऽपि तथाप्रयो- मतो वोपयोप्रकरणम् ॥ गप्रसङ्गात् । यदा कदाचित् शृङ्गाग्राहिकया ज्ञानदर्शनविषयस्यैव पदार्थस्य तयुद्धावनुप्रवेशादिति स्मर्तव्यम् । तथा च सर्ववत्वं गद्वयाम्यु१११२॥ न सम्भवतीत्याह-"अण्णायं पासतो, अदिटुं च अरहा विषाणतो। किं जाणइ किं पासइ, कह सवण्णू त्ति वा होइ॥२-१३॥" दागमे भगकअज्ञातं पश्यन्नदृष्टं च जानानः किं जानाति किं वा पश्यति न किञ्चिदित्यर्थः । कथं वा तस्य सर्वज्ञता भवेत् | तो ज्ञातहन कथमपीत्यर्थः । ज्ञानदर्शनयोषियविधयकसंख्याशालिवादप्येकत्वमित्याह-"केवलनाणमणतं. जहेव तह दंसणं पि पण्ण ॥ भाषित्वा सागारग्गरणाहि य, णियमपरि अणागारं ॥२-१४॥" यद्येकत्वं ज्ञानदर्शनयोर्ने स्थाचदाऽल्पविषयत्वादशेनमनन्तं न स्यादिति संमवदोष"अर्णते केवलनाणे अर्णते केवलदसणे" इत्यागमविरोधः प्रसज्येत. दर्शनस्य हि जानाद्भेदे साकारग्रहणादनन्तर्विशेषयति- सस्य निरूर ज्ञानादनाकार सामान्यमात्रावलम्बि केवलदर्शनं, यतो नियमेनैकान्तेनैव परीतमल्यं भवतीति कृतो विषयाभावादनन्तता। न चाणम ॥ कि उभयोस्तुल्यविषयत्वाविशेषेऽपि मुख्योपसर्जनभावकृतो विशेष इति वाच्यं, विशेषणविशेष्यभावेन तत्चनपजनितवैज्ञानिकसम्बन्धा षयसंख्या वच्छिन्नविषयतया वा तत्र कामचारात् । आपेक्षिकस्य च तस्यास्मदादिबुद्धावेवाधिरोहात् । एतच्च निरूपितं तत्वं “जज जे जे भावे" विचारणा इत्यादि(आवश्यक)नियुक्ति(२८२)गाथाया नयभेदेन व्याख्याद्वयेऽनेकान्तब्यवस्थायामस्माभिः(पत्र ८३२) अक्रमोपयोग-18 aat द्वयवादी तु प्रकृतगाथायां साकारे यद्ग्रहणं दर्शन तस्य नियमोऽवश्यम्भावो यावन्तो विशेषास्तावन्त्यखण्डसखण्डोपाधिरूपाणि जाति पि ज्ञानदर्श R नयोरक्यरूपाणि वा सामान्यानीति हेतोस्तेनापरीतमनन्तमित्यकारप्रश्लेषेण व्याचष्टे, क्रमवादे ज्ञानदर्शनयोरपर्यवसितत्वादिकं नोपपद्यत इति kसमर्थन । ११२॥ MECHARAKHTARNAGAR
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy