________________
प्रकरणम्॥
(इ)टो नेतु तदाशक्य, इति चेत्सममात्मनिशा निश्चित्य सकृदात्मानं, यदापेक्षा तदैव तम् ।। वक्तुं मन्तुं तथा ध्यातुं, शक्रोत्येव हि ||
केवलज्ञानतत्त्ववित्।।४।उपासक इव घ्यायें-लौकिकं विस्मरेद्यदि ॥विस्मरत्येव सा ध्याना-द्विस्मृतिर्न तु वेदनात् ॥५॥" इत्यादि ध्यानदीपवचनं विप्लवेतेति किमतिविस्तरेण। तस्माद्ब्रह्मविषया ब्रह्माकारावा वृत्तिरविवेचितसारैव । कथञ्चास्या निवृत्तिरिति वक्तव्यं, स्वकार
६ निरूपणे वेणाज्ञाननाशादिति चेत् , अज्ञाननाशक्षण इवावस्थितस्य विनश्यदवस्थाज्ञानजनितस्य वा दृश्यस्य चिरमप्यनुवृत्तौ मुक्तावनाश्वासः।
दान्तिमतउक्तप्रमाविशेषत्वेन निवर्तकता दृश्यत्वेन च निवयतेति दृश्यत्वेन रूपेणाविद्यया सह स्वनिवर्त्यत्वेऽपि न दोषः, निवर्त्यतानिवर्तकत
| खण्डने बयोरवच्छेदकैक्य एव क्षणभङ्गापचेरिति चेत्, प्रमाया अप्रमा प्रत्येव निवर्तकत्वदर्शनेन दृश्यत्वस्य निवर्त्यताऽनवच्छेदकत्वात् । नच
नाकारवृत्तिज्ञानस्याज्ञाननाशकतापि प्रमाणसिद्धा, अन्यथा स्वमाद्यभ्यासकारणीभूतस्याज्ञानस्य जागरादिप्रमाणज्ञानेन निवृत्तौ पुनः स्वमाध्या
नाशकख
ण्डने ज्ञानसानुपपत्तिः, तत्रानेकाज्ञानस्वीकारे स्वात्मन्यपि तथासम्भवेन मुक्तावनाश्वासः, मूलाज्ञानस्यैव विचित्रानेकशक्तिस्वीकारादेकशक्ति
स्याज्ञाननाशेऽपि शक्त्यन्तरेण स्वमान्तरादीनां पुनरावृत्तिः सम्भवति, सर्वशक्तिमतो मूलाज्ञानस्यैव निवृत्तौ तु कारणान्तरासम्भवाद,
नाशकत्वद्वितीयस्य च तादृशस्यानङ्गीकारान्न प्रपश्चस्य पुनरुत्पत्तिरिति तु स्ववासनामात्र, चरमज्ञानं वा मूलाज्ञाननाशक क्षणविशेषो |
खण्डनम् ॥ वेत्यत्र विनिगमकामावादनन्तोत्तरोत्तरशक्तिकार्येष्वनन्तपूर्वपूर्वशक्तीनां प्रतिबन्धकत्वस्य, चरमशक्तिकार्ये चरमशक्तेः, तमाशे च चरमज्ञानस्य हेतुत्वकल्पने महागौरवात्,पूर्वशक्तिनाश इव चरमशक्तिनाशेऽपि पण्डमूलाज्ञानानुवृत्यापत्त्यनुद्वाराचेति न किञ्चिदेतत्।
एतेन "जागरादिभ्रमेण स्वमादिभ्रमतिरोधानमात्रं क्रियते, सर्पभ्रमेण रज्ज्वां धाराभ्रमतिरोधानवत, अज्ञाननिवृत्तिस्तु ब्रह्मात्मैक्यविज्ञानादेव" इत्यपि निरस्तम् । एवं सति ज्ञानस्याज्ञाननिवर्तकतायां प्रमाणानुपलब्धेस्तभिवृत्तिमूलमोक्षानाश्वासाद् माभूदुदाह
SARKARS