________________
S
a
kanda
Achatya Sas
s
Gym
INI
सविवरणं श्रीज्ञाना
प्रकरणम् ॥
PUCEROSCACHECK
नखलु व्यञ्जनावग्रहार्थावग्रहाववग्रहत्वेन रूपेणकीकृत्यौत्पत्तिक्यादिभेदचतुष्टयप्रक्षेपेण श्रुतनिश्रिताश्रुतनिश्रितसाधारण्येनाष्टाविंशतिभेदपरिगणनं युक्तं, औत्पत्तिक्यादीनां चतुर्णां भेदानामवग्रहादिष्वेवान्तर्भावात्, तथा हि 'द्वितीयकुर्कुटमन्तरेण मदीयः कुकुंटो योद्धव्य ' इति राज्ञादिष्टे परीक्षापात्रस्य भरतस्यौत्पत्तिकी प्रादुर्बभूव, तत्र दर्याध्मातत्वादयं खप्रतिविम्बं दृष्ट्वा युध्यतेत्यवगृह्यते, तत्प्रतिविम्बं किं तडागपयःपूरादिगतं तदनुगुणीभवति दर्पणादिगतं वेति तदनन्तरमीद्यते, ततः कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वादस्पष्टत्वाच्च जलादिगतं विम्ब न तथा, स्थिरत्वेन स्पष्टत्वेन चरणघाताद्यन्वीक्षणयोग्यत्वेन च दपेणगतमेव तत्तथेति निश्चीयते इति । आह च-"केइत्त बंजणोग्गह-वज्जे छोदणमेयम्मि ॥३०१॥ अस्सुअणिस्सिअमेयं, अट्ठावीसइविहन्ति भासन्ति ॥ जमवग्गहो दुभेओ-वग्गहसामन्नो गहिओ ।। ३०२॥" [ केचित्तु व्यञ्जनावग्रहवर्जे क्षिप्त्वैतस्मिन् ॥ अश्रुतनिश्रित
काचतुव्यञ्जनावग्रहवजापतास्मन् ॥ अवतानाजत मेवमष्टाविंशतिविधमिति भाषन्ते ।। यदवग्रहो विभेदोऽवग्रहसामान्यतो गृहीतः।]" चउवइरित्ताभावा, जम्हा ण तमोग्गहाइओ भिन्नं ।। तेणोग्गहाइसाम-नओ अतं तग्गयं चेव ॥३०॥"[चतुर्व्यतिरिक्ताभावाद्,यस्मान तदवग्रहादयः ।। भिन्नं तेनावग्रहादिसामान्यतश्चतत्तद्गतमेव ।।] किह पडिकुकुडहीणो, जुज्झे विवण वग्गहा ईहा।। किं सुसिलिट्ठमवाओ, दप्पणसंकेतविम्ब ति ॥३०४॥" [कथं प्रतिकुकूटहीनो युध्येत बिम्बेनाऽवग्रह ईहा ।। किं सुश्लिष्टमपायो दर्पणसंक्रान्तप्रतिबिम्बमिति । ] नन्नवग्रहादिस्य औत्पत्तिक्यादीनामपि कथश्चिभेदोऽस्त्येव सर्वथा भेदस्त्ववग्रहोत्तरविशेषाणामपि नास्त्येवावग्रहत्वेन तयोरभेदादिति चेत्, न, अश्रुतनिश्रितविभाजकोपाधीनामवग्रहादिविभाजकोपाध्यच्याप्यत्वेनोत्तरभेदासम्भवात्, औत्पत्तिक्यादिभेदेन मतिज्ञानस्य साक्षाद्विभागे तु न्यूनत्वापातात, अवग्रहाधन्तर्भावेन विभागे त्वाधिक्याद् व्याप्यव्याप्योपाधिना साक्षाद्विभागाध्योगाच्च, अत एव श्रुत
तृतीयस्तर
गतिज्ञानप्ररूपणप्रसकेऽष्टाविंशतिसंख्यापू. रणाय परकल्पितस्यौत्पत्तिक्यादिक्षेपणस्य तेषामवनहादिष्वन्तर्भावेन परिहरणम्॥ ॥६४॥
Fat PW
And Penal Use Only