________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बोहित्थं सज्जयित्वाशु, क्रयाणकशतैरमी॥ आपूर्य सुदिने चेलुः, स्वजनानुगताःपुरात् 56 | गुण विसृज्य स्वजनांस्तीरादारुह्य वहनं मुदा।। ययुस्ते सिंहलदीपं, स्तोकैरेव दिनैस्ततः // 57 // चरित्र. // 29 // | उत्तीर्णास्तेऽबुधेस्तीरे, मध्येनगरमागताः। विक्रीणानाः क्रयाणानि, व्यवसायं वितेनिरे 58 का दैवयोगात्तदा तत्र, राज्ञो रोगैzता गजाः॥ उत्तार्यो न गजो द्वीपादित्याज्ञा च प्रवर्त्तिता 59 / अलाभेन गजानां ते, स्थिताः षोडशवत्सरीम् // ततोऽमी स्वयमुद्भाज्य, ययुपं कटाहकम्।। षोडशस्वर्णकोटीनां, लाभस्तेषामिहाभवत्॥ ततः प्रमुदिताःसर्वे, प्रचेलुःस्वपुरं प्रति / / 61 // * अंतरा दैवतो वाताःप्रतीपा जज्ञि रेऽबुधौ // ततःकंदुकवत्पोत, उत्क्षिप्तस्तुपुनःपुनः // 6 // तदा जगर्ज पर्जन्यस्तेषां हृदयपाटकः // दुःखिताश्चिंतयामासुस्ततः सप्तदशापि ते // 63 // 8 न लीलावत्तया पूर्व, पुण्यं किंचिदुपार्जितम्।ततश्च व्याकुलं जातं, व्यवसायेन मानसम्६४ | धनदत्तस्य तस्यापि, पुत्रैर्भूत्वा विवेकिनः॥अस्माभिर्न कृतं पुण्यं गतं जन्म निरर्थकम् 65 / / 2 तदा तस्य मुनेचा, विहितं जिनपूजनम्॥तदेतदवलंबोऽस्ति, तत्पादाःशरणं च नः॥६६॥ // 29 // इत्थं चिंतयतां तेषां, बोहित्थं बुडतिस्म तत्॥अथ तेषां गतिं वक्ष्ये,श्रूयतां भोः पृथक् पृथक् / / For Private and Personal Use Only