SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || सदाकारा सलावण्या, नेत्रनिर्जितपंकजा // सेयं चंद्रमुखी कन्या, कथं तस्मै प्रदीयते || गुण.IN/ कल्पवल्ली कथं देया, करभाय सुकोमला। करीर एव तद्योग्यः, कर्कशः कंटकीतनुः // चरित्र 1132 // तथाप्यहं कथं कुर्वे, प्रियागर्मोस्ति भाग्यवान् // विप्रोऽपि भाग्यवानस्ति, दोहदेनामुनाध्रुवम्।। ततो द्वयस्य रक्षार्थ, श्यामिका दीयते मया // अपत्यान्यपि दीयंतेऽतराले ज्वलितेऽनले // न पुत्री पितृपुण्या स्यादात्मपुण्यैव सा भवेत्॥ तत्का चिंतेत्यसौ ध्यात्वा, धरानाथःसभां ययौ / * भूपति मंत्रिणः प्राहः पुनर्विप्रं विलोक्यताम् / अत्र नास्ति कला काचिदाकारोऽपि वदत्यदः।। | आकारसदृशप्रज्ञः, प्रज्ञया सदृशागमः // आगमैः सदृशारंभः, प्रारंभसदृशोदयः // 28 // ततो विप्रं नृपः प्राह, सत्यं भो क्षिप्रमुच्यताम् / कलाप्राप्तिः कुतस्तेऽभूटोहदः पूर्यते यया // स प्रोवाच महाराज, पुरं राजपुरं परम् / / तत्रास्ति ब्राह्मणश्चैत्रस्तस्य जातावुभौ सुतौ॥२९॥ | एको भहिलनामासीदपरः स्कंदिल पुनः // भहिलोऽभूत्सलावण्यः, सदाकारो मनोरमः // | स मान्यः सर्वलोकोनां, जातः पितुरनंतरम् // स्कंदिलस्त्वीदृशाकारो, निर्गतो नगरादहिः / / 7 वाणारस्यामसौ गत्वाचले मृत्युकृतेऽचटत् // तत्र संन्यासिकेनोचे, केनाप्येष कृपालुना // अकालेऽपि त्वया मृत्युः, कथमेवं विधीयते // स प्रोचे निजदौस्थ्यं च, कुरूपत्वं च तत्पुरः। For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy