________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्वा चंपकमालास्थं, हेमवर्ण मधुव्रतम् // औचित्यं च वचस्तस्या, योगतः कथितं मया / गुण त्वमागच्छ मया साकं, यथा नीत्वा क्षणादपि // तस्याःपाणिग्रहं तत्र, कारये सुहृदं निजमा चारित / 125 कारणं समवाप्यात्र, त्वद्गुणा एव बंधुराः // निमित्तं पुनरेषोस्मि, तद्विवाहविधावहम् // | मदीयकांतया तस्याः, स्वस्रा नैमित्तिकोत्तमः // पृष्टः प्रोवाच तद्योग्यं, वरं भूचरमेव हि।। एतेनाप्यनुमानेन, सा कांता ते भविष्यति // मा शंकिष्ठाः प्रयासस्य, वैफल्यं हृदये निजे 12 इत्युक्त्वा हंसरूपेण, तमारोप्य निजोपरि // असौ स्वयंवरं प्राप्तोऽस्थापयत्तं च विष्टरे // RI खेचरेषु समग्रेषु, विरेजे तत्र सोऽधिकम् / प्रस्फुरत्कांतिसंभारस्तारकेष्विव चंद्रमाः // | गंधर्वमाला विभ्राणा, वीणां वामकरे निजे // मालां च दक्षिणे पाणी, स्वयंवरमथाययौ // प्रतीहारी जगादेति, भो भोः शृणुत खेचराः॥ कन्या प्रतिज्ञाश्लोकं च, पपाठेति मनोज्ञवाका विजेष्यते यो वीणायां, गीतगानेऽपि मां नरः // खेचरो वा परोवास्तु, वरणीयः स एव मेरी / श्रुत्वेति शक्तिः कस्यापि, न तां जेतुं खगेष्वभूत् // नीचैर्मुखतया नीता, वधूत्वं ते स्वयं तया 12 मित्रेण प्रेरितःप्रोचै!तप्रियस्तदावदत् / / मुग्धेऽहं गर्वसर्वस्वं, क्षणादपनयामि ते // 10 // For Private and Personal Use Only