________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सन्ध्यासूचम् ।
भोजन मे युनस्वप्न स्वाध्यायानाचरन्ति ये सन्ध्याकाले ते श्ववकर श्टगालग भसर्प योनिष्वभिसम्पद्यमानास्तमोभि" सम्पद्यन्ते तस्मात् सायं प्रातः सन्ध्यामुपासीतादुत्यं चित्रमुदयं तमसस्परि भामं प्रागन्यदनुर्त्तते प्राङ्मुखस्तिष्ठन् जपेदन्त ? षोड़शाब्दमा वुन्द || चहाददे ऋजु तीतिनेावरुणः प्रत्यु श्रदीयत्युदभि श्रुतावमिति वर्गमस्तं गते शतशेोधाराश्रवकीर्य्य गायत्र्या तु विस्सृज्य प्राङ्मुखा" उपविश्य जपेन्मध्यन्दिने विभ्राड् वृहदासीनेो जपेदासीना जपेदिति * * ॥
इति गोभिलप्रणीतं सन्ध्यासूत्रं समाप्तम् ॥
-
Acharya Shri Kailassagarsuri Gyanmandir
* ममोभिः इति मु० ।
+ तमसस्तमभिपद्यन्ते
इति मो० ।
+ प्रागन्यदनुवर्त्तते उद्मयं गायत्रानुगानं प्रातः, इति ।
· अच, — इति सेो० म० ।
|| एषोड़शा चपूखी खावुन्द – इति य० ।
ना व्यवकीर्य्य प्रत्यङ्मुखः, इति व० ।
** विभ्राड टहद्वएमहां सीति वणमहां असीति, इति ष० दिपाठानास्ति का० मु० ।
"
For Private and Personal Use Only
१०७६