________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९४२
श्राद्धकल्पः ।
[२ का. ]
पालाशान् वा" इति । " खादिरपालाशालाभे विभीतक तिल्वकबाधक - नीव - निम्ब-शालाल्रलुदधित्थ- कोविदार-लेभातक व स वनस्पतीनामिमोयथार्थं स्यात् " - इति च । स्मरन्ति च ।
Acharya Shri Kailassagarsuri Gyanmandir
।
" पालाशे ब्रह्मवर्चः स्यादाश्वत्थ राजयोग्यता । सर्व्वभूताधिपत्यञ्च लक्षे नित्यमुदाहृतम्” । इत्यादि । पलाशविकङ्कतकाश्मरीविल्व खदिरोडुम्बरानपरे यज्ञियवृक्षान् मन्यन्ते । “ते वै पालाशाः स्युरथवा वैकङ्कतविल्याः खादिरौडुम्बराः काश्मर्य्यमयाः एते हि वृत्ता: " - इत्यपि निगमो भवति । यज्ञियवृक्षाणां चमसेषु । यज्ञियवृक्षशाखाभिर्निर्मिताः श्रविषमाः प्रादेश दोर्घःश्चतुरङ्गुलविस्तृताश्चतुरङ्गुलोङ्खाश्चतुरस्त्राः मध्यविलाश्च पात्रविशेषाश्च मसाः भण्यन्ते । तथा चोकम् |
“तच्छाखाश्च समादीर्घः प्रादेशाश्चतुरङ्गलाः । तथैवात्सेधतेाज्ञेयाश्चतुरस्त्रास्तइत्यपि” ।
1
इति । तेषु खल्वियम्भूतेषु चमसेषु पवित्रान्तर्हितेषु । पवित्रैः, "अनन्तर्गर्भिणं माग्रं कौशं द्विदलमेवच ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित्" | इत्युक्रलक्षणे, अन्तर्हितेषु व्यवहितेव्वित्यर्थः । पवित्राणि उलचलानि अन्तर् मध्ये हितानि निहितानि वा येषां तेषु पविचान्तर्हितेषु, यज्ञियवृक्षच ससेषु श्रप श्रसिञ्चति' - इति वक्ष्यमाणेन संबन्धः । एतदुकं भवति । चमसान् स्थापयित्वा तेषु देवे प्रागग्रं पित्र्ये च दक्षिणाग्राणि पविचाणि स्थापयेत् इति । तानि खल्वेतानि पवि
'आणि 'पविचे स्थोवैष्णव्यो'- इत्यनेन किवा, 'विष्णोर्मनसा पूते स्वः' -
----
For Private and Personal Use Only