________________
Shri Mahavir Jain Aradhana Kendra
६.३०
www.kobatirth.org
[१ का. ]
1
इति । तुशब्दोविशेषार्थः । कथं नाम ? | सपिण्डीकरणादूर्द्धं यत् क्रियते, तत्रैव पित्र् द्विगुणाः दर्भाः भवन्ति, मपिण्डीकरणान्तेषु तुऋजवएव दर्भा:, इति । तथाच सालङ्कायनः ।
“सपिण्डीकरणं यावदृजुदर्भैः पिढक्रिया । सपिण्डीकरणादूर्द्धं द्विगुणैर्विधिवद्भवेत्” ।
इति ॥ ० ॥ २४ ॥ ॥
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
पवित्रपाणिर्दद्यादासीनः ॥ २५ ॥
सर्व्वत्र, इति वक्ष्यमाणमिहापि संबध्यते । मध्यपरितस्य विशेषाभावात् । यत् किञ्चिदिह कर्मणि देवे पित्र्ये च देयं तत् स पवित्रपाणिरामीनश्च दद्यात् । कात्यायनोप्याह ।
" सव्ये पाणौ कुशान् कृत्वा कुर्यादाचमनक्रियाम् । ह्रस्वाः प्रवरणीयाः स्युः कुशादीर्घाश्च वर्हिषः । दर्भाः पवित्रमित्युक्तमतः मन्ध्यादिकर्मणि । सव्यः सेापग्रहः कार्य्येदक्षिणः सपवित्रकः” । इति । अत्रच -
" द्वयोस्तु पर्व्वणोर्मध्ये पवित्रं धारयेद् बुधः" |
स्मृत्यन्तरोकोविशेषोयथासम्भवं द्रष्टव्यः ।
इत्यादिकः
केचित्तु,
" पविचाणि ईद्यात्” – इति, “ श्रासीनः सव्र्व्वं करोति” – इति च
त्रयमत्र पठन्ति । तत्र व्यक्तएवार्थः ॥ ० ॥ २५ ॥ ० ॥
"
सर्व्वच प्रश्न पंक्तिमईन्यं पृच्छति ॥ २३ ॥
For Private and Personal Use Only