________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः।
[१ का..
धर्मास्तु पश्चादुपदेक्ष्यति । न खल्वसाधूनपि स्नातकान् निमन्त्रणीयान् मन्यसे, कथं माधुत्वं ग्रहस्थस्य विशेषणमात्थ ! । अथ मन्यसे,पश्चादुपदिष्टधर्मेरसाधवः स्नातकाः व्यावनिष्यन्ते, इति । ग्टहस्था अप्यसाधवस्तथैव तर्हि व्यावर्त्तिव्यन्ते, इति विफलोऽयमारम्भः। काव्यायनोऽपि,-"गृहस्थान्” “साधून् वा"-इति ग्रहस्थानेदेनैव साधून सूत्रयाञ्चकार ॥॥ ८ ॥०॥ तदेवं खरूपतोनिमन्त्रणीयानभिधाय धर्मानमीषामुपदिशति,
श्रोत्रियान् ॥ १० ॥
"एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्यवा ।
षट्कर्मनिरताविप्रः श्रोत्रियोनाम धर्मवित्" । इत्युकलक्षणन् ॥०॥ १० ॥०॥
ड्वान् ॥ ११ ॥
"न तेन डा
देवाः स्थविर
पि निमन्त
"न तेन वृद्धो भवति येनास्य पलितं शिरः ।
योवै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः” । इत्युकलक्षणान् । श्रोत्रियाणं खल्वसम्भवे, ज्ञानवृद्धवापि निमन्त्रणीयाः, इत्येवमर्थोऽयमारम्भः । एवं वावृद्धवान् अधिकवयस्कान् । तथाच वशिष्ठः । “परिणतवयसः” इति । अपिच । गौतमः खल्वाचार्य:,-"युवभ्येदानं प्रथममेके पिटवत्"इति सूचयन् यद्वयस्कः पित्रादिः प्रमीतः तदयस्काएव ब्राह्मणाः
For Private and Personal Use Only