________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रठ।
[26] सूत्र।
ठे। सूर्व। त्रिमधः ... ... ... १०६७ नावाहनं .. .. .. १०१७ त्रिसुपर्णः ... ... ... १०६७ नियोन्यानामभावे .. १०५८ त्रीणि पिटणामेकं प्रेतस्य १०३४
प
पञ्चमीप्रभति वा .. .. ८६७ दधिवदराक्षतमिश्राः पिण्डाः १०४२ पञ्चम्यां पुत्रभागी.. .. १०६६ दश माहिषेण ... ... १०६३ पञ्च रौरवेण .. .. १.६२ दशम्यां गावः ... ... १०७० पञ्चामिः .. .. ... १०६७ दातारोनोभिबईन्तां ... १००१ पत्रपुटेघु .. .. .. ६६ देवा श्राद्धं कुर्वीत ... ८२२ परिचारका एकादश्यां .. १०७० दैवे वाचयित्वा ... ... १०५० पवित्रपाणिर्दद्यादासीनः ६३० धू तर्द्धिः घयां ... ... पात्रमालभ्य जपेत् .. ९७२ हादश्यां धनधान्यं ... पायसेन वा .. .. द्वितीयायां स्त्रीजन्मा ... पिण्डपिटयज्ञवदुपचारः.. २३ दिनमशुक्ला- ... ... ११ पिटनेकैकस्मिन्नेव .. .. ६४५ द्वौ वा देवे ... ... १७ पिये द्विगुणांस्तु दीन .. ८२६
पुत्रोऽभिरूयः .. .. १०६६
पताः .. .. .. १०६६ धर्मज्ञः ... ... ... १०६८ पूर्ण संवत्सरे घण्मासे त्रिपक्षे
___ वा .. .. .. १०२४
प्रथमपात्र संखवान् .. ५५ नव मेघमांसेन ... ... १०६३ प्रदक्षिणमुपचारः .. १०४० न खधां प्रयुञ्जीत ... ... १०५१ प्रेतपात्रं पिटपात्रेवासिञ्चति १०३५ नागौकरणं ... ... नात्र विश्वेदेवाः ... ... १०२० नान्दीमुखाः पितरः ... १०४३ बाणसस्य मांसेन .. १०६३
--
१०१८
For Private and Personal Use Only