________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्टह्यासंग्रहः ।
[२ प्र.]
किममीषां न भवत्येव निर्माल्यता?। एवं खलु प्राप्तम् । ततद्दमारभ्यते,दभीः पिण्डेषु निमील्याविप्राः प्रेतान्नभोजने । मन्त्राः शूद्रेषु निर्माल्यानिमील्याश्चितिपावकाः॥६॥
पिण्डेषु प्रक्षिप्ताद निर्माल्याभवन्ति-कर्मानाइत्यर्थः । प्रेतान्नस्यप्रेताशौचिनामन्नस्य प्रेतश्राद्धान्नस्य वा भोजने कृते, विप्रानिर्माल्याभवन्ति । शुद्रषु प्रयुक्तामन्त्रानिर्माल्याभवन्ति । चितायां ये अमयः ते निर्माल्याभवन्ति ॥ पिण्डार्थं ये स्तृतादभीस्तर्पणन्तु कृतन्तु यैः ।
धृतैः कृते च विण्मुत्रे त्यागस्तेषां विधीयते ॥८॥ ये दर्भाः पिण्डनिळपणार्थं स्तृताः, यैश्च दर्भः,-"थे, कृतं पितर्पणम्" -इति स्मरणात्-पिटतर्पणं कृतम्, तैर्दर्भः-(इत्यम्भावे हतीया) -विण्मुत्रे कृते च, तेषां दर्भाणं परित्यागः क्रियते ॥ अमिता प्रासङ्गिकी कथा । प्रकृतामिदानीमनुवतीमहे,
उरसि पितरोभुत वामपार्श्वे पितामहाः । प्रपितामहादक्षिणतः पृष्ठतः पिण्डतक्षुकाः ॥८८ ॥ श्राद्धे एकस्य ब्राह्मणस्य भोजने, तस्योरसि हृदये-अग्रतइत्येतत् । पितरोभुञ्जते। परताप्येवं वर्णनीयम् । 'पिण्डतत्काः पिण्डलेपभुज श्चतुर्थाद्याः पितरः', इति दीक्षितभाव्यम् । तदमे पृष्ठताभुचते॥
For Private and Personal Use Only