________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३
Acharya Shri Kailassagarsuri Gyanmandir
ह्यासंग्रहः ।
क” – इति सूक्के पार्थिवकणि, भूम्यां हेोमे वा अप्सु च“पौर्णमास्यां राचावविदामिनि हूदे नाभिमात्रमवगाह्या चतण्डुलामृगन्तेय्वास्येन जुहुयात् स्वाहेत्युदके” – इति सूत्रेोके जलहामे च याज्ञिकैथतयो न प्रयोक्तव्याः, यज्ञवास्तुक्रियाऽष्येषु न कर्त्तव्या । व्याहतीः – इति पूर्व्वसवर्णे द्रष्टव्यः ॥
-
.
[२ प्र.]
चरवे येाविधिः प्रेाक्तः स यज्ञइति निश्चयः । बलिन्तेभ्यो न कुर्वीतापसिद्धार्थबलीन् हरेत् ॥ ५ ॥ चरवे, — इति तादर्थे चतुर्थी । चर्व्वर्थं यो विधिरुक्तः स खलु यज्ञे ज्ञातव्यः - इत्याचार्याणां निश्चयः । श्रतो बलिकर्मार्थं तान् विधीन न कुर्वीत । बलये तान् न कुर्वीत - इति वक्तव्ये, बलिन्तेभ्यो न कुर्वीत – इति व्यत्यासेन प्रयुङ्क्ते । बलिकरणार्थं चरुर्न पक्तव्यः - इत्यय
1
1
भत्र विवक्षिताऽर्थः । श्रतायत्र कारणान्तरात् चरुः पच्यते, तत्र तस्मादपि बलिहरणमविरुद्धम् । तथा च गोभिलसूत्रम् । “सर्व्वस्य त्वेवान्नस्यैतान् बलीन् हरेत् — पित्रस्य वा स्वस्त्ययनस्य वा श्रथार्थस्य वा ” – इति ।
1
उप-समीपे महानसे सिद्धार्थैरन्नैर्बलीन् हरेत् । होमशेषेणैव बलिहरणस्य कर्त्तव्यत्वात् वैश्वदेवहेामोऽप्यनेन व्याख्यातः । मनुरप्याह “वैश्वदेवस्य सिद्धस्य गृह्येऽमा विधिपूर्वकम् । श्राभ्यः कुर्य्याद्देवताभ्यो ब्राह्मणो होममन्वहम्” ।
इति । विश्वे देवाः सर्व्वे देवा: ते यस्य पाकस्य देवताः सेोऽयं वैश्वदेवोऽहरहर्महानसे यत् पच्यते, तदुच्यते । “वैश्वदेवादन्नात् पर्युच्य जुहोति ” - इति च गृह्यान्तरम् । तथा कात्यायनः ।
For Private and Personal Use Only