________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सह्यासंग्रहः।
[१ प्र.]
प्रादेशानाधिका नोना न तथा स्याद् दिशाखिका ।
न सपा न नि:- होमेषु च विजानता” ॥ इति ॥ अथेदानी विशीर्णदीनां वजनीयत्वे हेतुमुक्त्वा वजनममूषामुपसंहरति,विशीर्णाऽऽयुःक्षयं कुर्याद्विदला व्याधिसम्भवा ॥२६॥ हस्वा मृत्यकरी रौद्री दर्भगवन्तु वक्रया। विनानि कुरुते स्थूला कृशा च रिपुवर्धिनी ॥३०॥ विधा नाशयते ह्यथं भायाच्च प्रियबान्धवान । कीटदष्टाऽतिभयदा दीर्धा चैव सुतान हरेत् ॥३१॥
तस्मात् सर्वप्रयत्नेन वर्जनीयाश्च वर्जयेत् । व्याधिसम्भवा, व्याधेः सम्भवो यया, मा तथाविधा । हुस्खा रौद्रीति सामानाधिकरण्यम् । अस्मादप्यवगच्छामः, विशीर्णत्वादीनि यथाक्रम मारण्यादीनां लक्षणानि, इति। वक्रया दुर्भगत्वं प्राप्नोति । विघ्नानि विघ्नान् । अतिभयदेभिच्छेदः । निगदव्याख्यातमन्यत् । यस्मादेवं, तस्मादजनीया एताः समिधो यत्नेन वर्जयेदिति विशीर्णदीनां वर्जनस्योपसंहारः ॥ अथेदानीं सर्वकामदाः समिध आह,
अकृशा चैव न स्थूला अशाखा चापलाशिनी ॥३२॥ सक्षीरा नाधिकाऽन्यूनाः समिधः सर्वकामदाः।
कृपादयो व्याख्याताः । तद्वैपरीत्येनाकृशादयो व्याख्यातव्याः। अशाखा,
For Private and Personal Use Only