________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
ग्टह्यासंग्रहः।
[१ प्र.]
लग्टह्यसूत्रशास्त्रेणाम्य शास्त्रस्य मंबन्धं करोति । प्रयोजनञ्चास्य,गोभिलग्टह्यसूत्रवदेतदपि शास्त्र गोभिलीयधोपदेशपरमेव,-इति प्रतिपत्तिः ।
अतः शब्दो हेत्वर्थः। यस्मात् अग्निनामादीनि गोभिलेन नाकानि, यस्माच अनुद्भिन्नार्थ गोभिलग्टह्यसूत्रम्, अत:-एतस्मात् कारणात्,
गोभिलपुत्रोऽहं ब्राह्मणानां हितार्थाय सम्यक् प्रकर्षण वक्ष्यामि। किम् ? । पद्मयोनिना ब्रह्मणा यदुक्तमग्निनामादिकम् । यच्छब्दस्योत्तरवाक्यगतत्वेनोपादानादिह तच्छब्दापेक्षा नास्ति । तु पुनः । संस्कारार्थे संस्काररूपप्रयोजने,-तत् सिद्ध्यर्थमित्येतत् । ब्रह्मणा भाषितमिति प्राधान्यात् पुनरुपादानम् । किमतः ? । गर्भाधानादिषु केषुचित् संस्कारेषु गोभिलेनाग्निपिदिष्टः, तेष्वपि मंस्कारप्रयोजनसिद्ध्यर्थमम्मटुकनामाऽनिर्भवति । एतदतः ।
अपर प्राह । “यस्मिन् कर्मणि गोभिलेनाग्निरुक्तस्तत्रैवामिनाम ज्ञातव्यं नान्यत्र । ब्रह्मणा साधारण्येन सर्चकर्मसु अग्निनाम उनम्, तेन हेतुना गोभिलपुत्रेणापि सर्वकर्मसु अनि नाम उनम् । ततश, गोभिलोले गर्भाधानादौ अग्निनाम न भवति”-दूति । तदसङ्गतम्। गोभिलपरिशिष्टरूपत्वादेतस्य । न खलु गोभिलेन नोक्रमिति गोभिलपुत्रेणोकमपि नोपादेयमिति किञ्चिदत्र कारणमुपलभामहे । तथात्वे वा गोभिलानुकानां बहनामपि विशेषाणामत्रोक्तानामनुपादेयतापत्तेः । उपादीयन्ते च । तस्मादसङ्गतैषा कल्पना, गोभिलाके गर्भाधानादौ अग्निनाम न भवति, इति । गोभिलोऽप्यस्माकमुपदेष्टा, तत् पुत्रोऽपि । यत् खलु पित्रा नोपदिष्टं तदेव पुत्रेणो
For Private and Personal Use Only