________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७२
गोभिलीयं
[४ प्र. १० का]
वेदाङ्कशैलचन्द्रे शकनरपतिहायने समाप्तेषा । आश्विनमङ्गलवारे रसेन्दुदिवसे कृतिस्तस्य ॥ स्वलितं यदत्र दैवात्तदखिलमखिलेश्वरः शमं नयतु । प्रीणातु परपिताऽसौ बालकपरिचापलादस्मात् ॥ मन्दोत्तममध्यानामुपासकानामनुग्रहार्थं यः । धत्ते विविधशरीरं म हरतु दुरितं ममेशानः ॥ यस्याज्ञाविवशाऽचलापि चलति भ्राम्यन्ति शून्ये ग्रहावातो वाति तपत्यथापि तपनो मृयस्तथा धावति । व्यत्यासेा विपुलस्य यस्य नियमस्याल्पोऽपि ना लक्ष्यते सोऽयं श्रीपरमेश्वरः प्रकुरुतादन्तेऽपि मे मङ्गलम् ॥ पित्रोश्चरणसरोज विकसतु हृदये ममानिशं वल्गु । तममां विघटनदक्षाः स्फरन्ति नखरेन्दवो यत्र ॥ सन्तः सन्ति जगत्सु ये परगुणं दोषोत्करैरावृतं सम्माघ परिशोध्य साधु बहुलीकुर्वन्ति निवासनाः । तेषां तद्बतमेव, तेषु विफला सत्यं कृपागार्थना तद्भकिप्ततमानसास्तु शिरसा तेभ्यो नमस्तुर्महे ॥ दूति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततीलङ्कारभट्टाचार्य्यस्य कृतौ गोभिलीयग्टह्यसूत्रभाष्ये चतुर्थप्रपाठकस्य दशमी काण्डिका समाप्ता ॥०॥
समाप्तश्चायं चतुर्थः प्रपाठकः ॥०॥ समाप्तञ्चेदं गोभिलग्टह्यसूत्रभाव्यम् ॥०॥
शुभमस्तु ॥ श्रीरस्तु ॥
For Private and Personal Use Only