________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४प्र.का.)
गृह्यसूत्रम् ।
०३१
वा वर्णनीयम् । अस्यामपि वर्णनायां गतेनैवास्य संबन्धो द्रष्टव्यः ॥
॥ ॥ ८ ॥ ० ॥
farस्य व्रीहियवहोमस्य सकृत् प्रयोग: ? । न
नित्यप्रयोगः ॥ ८ ॥
नित्यमहरहः प्रयेोगः–श्रर्थादाप्रसादात् प्रत्यहमनुष्ठानम् ॥ ० ॥ ८ ॥ ० ॥
एकाक्षय्यायाम ईमासव्रते हे कर्म्मणी ॥ १० ॥
" श्राकृतीं देवीं मनसा प्रपद्ये " - इत्यादिकाम्मृचमेकातर्य्यमाचा है । कस्मात् ? । तस्या इदानों क्रमप्राप्तत्वात् । प्रसिद्धेश्व । प्रसिद्धि वीजञ्च - " यस्यास्त एकमक्षरम्" - इति मन्त्रवर्णः । तदस्यामेकाक्षीयाचि चत्वारि कर्माणि सूत्रयिष्यति । तेषां मध्यात् द्वे कर्मणी अर्द्धमासव्रते स्थाताम् । के पुन र्हे कर्मणी श्रर्द्धमासव्रते स्याताम् ? | । आयुष्काम ग्रामकामकर्मणी, - इति भूमः । कथं ज्ञायते ? | अनयो विशिष्टफलकत्वात् । साध्यानुगुणत्वाच्च साधनस्य । तथा चोक्तम् ।
" चत्वारि चैकार्य्यायां कमणि फलभेदतः । तत्रार्द्धमास्त्रतता न द्वितीयचतुर्थयोः” ।
इति । द्वितीय चतुर्थयोस्तु परिभाषिकव्रततैव स्यात्, विशेषस्यानुपदेशात्, - , - इति द्रष्टव्यम् ॥ ॥ १० ॥०॥ तानि चत्वारि कर्माणि मपरिकर्मिदानोमभिधीयन्ते, श्रष्टभिः सुत्रैः, -
4 z 2
For Private and Personal Use Only