________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ७ का.]
ग्टह्यसूत्रम् ।
कुर्वाणो ग्रहपतिर्न पतित-श्व-चाण्डालादीनां मंलोकी-आलोकीआलोकनीयः, इत्येतत् । स्यात् भवेत् । 'संलाकि'-इति पाठे, ग्टहमध्यगतं धनादिकं यथा न वहिःस्थितस्य जनस्य, संलोकि, श्रालोकनगम्यं स्यात्, इति वर्णनीयम् ॥०॥ २१ ॥०॥
वर्जयेत् पूर्वतोऽश्वत्थं लक्षं दक्षिणतस्तथा ।
न्यग्रोधमपराद्देशात्तराचाप्युदुम्बरम् ॥ २२॥ पक्षा जटीपर्कटीत्यनान्तरम् । न्यशोधो वटः । अपरः पश्चिमः । स्पटमन्यत् ॥०॥ २२ ॥०॥ किं पुनरेतरेतासु दिच्ववस्थितैर्भवति ?। उच्यते,
अश्वत्थादग्निभयं विद्यात् लक्षाब्रूयात् प्रमायुकान्। न्यग्रोधाच्छस्त्रसंपीड़ामक्ष्यामयमुदुम्बरात् ॥ २३ ॥ अश्वत्थात्-पूर्चतः स्थितात्। लक्षात्-दक्षिणतः स्थितात्। प्रमायुकान,-प्रकर्षण हुस्वान , नष्टायुषः, इत्येतत् । मायकः, इति निघण्टौ हस्वनामस चतुर्थं पदम्। प्रमायुकान् प्रकृष्टपित्तान्, इति केचित् । न्यग्रोधात्-पश्चिमतःस्थितात् । अक्ष्यामयमक्षिरोगम् । उदुम्बरादत्तरतः स्थितात् ॥०॥ २३ ॥०॥
आदित्यदेवताऽश्वत्यः ला यमदेवतः। न्यग्रोधे वारुणा वृक्षः प्राजापत्य उदुम्बरः ॥ २४ ॥ ऋजुरक्षार्थः । सो यमदेवतः, इत्यत्रैकाक्षरन्यूनतायामपि न छन्दो भङ्गदोषश्चादयितव्यो भवति । भवति चात्र ब्राह्मणम् । “न येकम्मा
For Private and Personal Use Only