SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनगारधर्मामृतषिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् माब्रुवन् 'अपरिजाणमाणे ' अपरिजानन् , तदागमनमननुमोदयन् अनभ्युत्तिष्ठन अभ्युत्थानाधकुर्वन् ‘परम्मुहे' पराङ्मुखा-विमुखः सन संतिष्ठते । ततः खलु तेतलिपुत्रः कनकधनस्य राज्ञः सं पुखे अञ्जलिं करोति । 'तएणं' ततः खलु= तेतलिपुत्रेण अञ्जलिकरणानन्तरमपि स कनकध्वजो राजा अनाद्रियमाणः, अपरिजानन् , अनभ्युत्तिष्ठन् तूष्णीकः पराङ्मु वः संतिष्ठते । ततः खलु तेतलिपुत्रः कनकध्वजं विपरिणतं-विपरीतं ज्ञात्वा ' भीए जाव संजायभए' भीतो यावत् संजातभयः, एवमवदत्-मनस्यकथयत्-रुष्टः खलु मम मम विषये कनवनो राजा, उसका कोई आदर किया-न उसके आनेकी कोई सराहना की और न उठकर उसे लिया ही। इस तरह अनादर अननुमोदन एवं अनभ्यु: स्थान करते हुए वे रोजा प्रत्युत उस ओरसे अपना मुँह फेर कर बैठ गये। (तएणं तेतलिपुत्ते कणगज्झयस्स अंजलिं करेइ) तेतलिपुत्र ने आते ही राजा कनकध्वज को नमस्कार किया-(तएणं से कणगज्झए राया अणाढायमाणे तुसिणीए परम्मुहे संचिट्ठइ ) तो भी उन कनकध्वज राजा ने उस अंजलि करने का भी कोई आदर नहीं किया केवल चुप चाप ही विमुख बना हुआ बैठा रहा-(तएणं तेतलिपुत्ते कणगन्झयं विप्परिणयं जाणित्ता भीए संजायभए एवं वयासी ) तब तेतलिपुत्र ने कनकध्वज राजा को विपरीत जानकर भीत (भय पाया हुओ) यावत् संजात भय होकर मनमें ऐसा विचार किया-(रुटे णं ममं कणगझए राया) कनकध्वज राजा मेरे ऊपर रुष्ट हो गये हैं। (हीणे णं ममं कणઆદર ન કર્યો, તેમના આવવાની સરાહના ન કરી અને ઉભા થઈને તેમને સત્કાર્યા પણ નહિ આ રીતે અનાદર, અનુમોદન અનભુત્થાન કરતા તે રાજા तभना त२५ थी भावाने में भी गया. (तएणं तेतलिपुत्ते कणगज्झयम्स अंजलिं करेइ ) तेतलिपुत्र आवतांनी सा2 ४ रात भने नभ२४१२ ज्यो. (तएणं से कणगज्झए राया अणाढायमाणे तुसिणीए परम्मु हे संचिट्ठइ) છતાંએ રાજા કનકધ્વજે તેમના નમસ્કારને પણ ઉચિત સત્કાર કર્યો નહિ ફક્ત તેઓ ચુપચાપ ફેરવીને બેસી જ રહ્યા. (तएणं तेतलिपुत्ते कणगज्झयं विप्परिणयं जाणित्ता भीए जाच संजायभए एवं वयासी) ત્યારે તેતલિપુત્ર અમાત્ય રાજા કનકધ્વજને પ્રતિકૂળલથઈ ગયેલા (નારાજ થયેલા) જાણીને ભયભીત યાવત્ સંજાતભય વાળા થતાં મનમાં વિચારી या (स्ट्रेण ममं कण गज्झए रोया ) ४१४ भा२५२ नारा शा १० For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy