________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीयमध्ययनं प्रारभ्यतेमूलम्-जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयम? पण्णत्ते बिइयस्स णं भंते ! अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के० अहे पण्णत्ते ?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए चेइए सामी समोसढे परिसा निग्गया जाव पज्जुवासइ, तेणं कालेणं तेणं समएणं राई देवीचमरचंचाए रायहाणीए एवं जहा काली तहेव आगया गट्टविहिं उवदंसेत्ता पडिगया भंतेत्ति भगवं गोयमा! पुष्वभवपुच्छा, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं आमलकप्पा णयरी अंबसालवणे चेइए जियसत्तू राया राई गाहावई राईसिरी भारिया राई दारिया पासस्स समोसरणं राई दारिया जहेव काली तहेव निक्खंता तहेव सरीरबाउसिया तं चेव सव्वं जाव अंतं काहिति । एवं खलु जंबू ! बिइयज्झयणस्स निक्खेवओ ॥
॥ पढमवग्गस्स बीयज्झयणं समत्तं ॥ सू० ५॥ टीका-'जइणं भंते ' इत्यादि । जम्बूस्वामीपृच्छति-यदि खलु हे भदन्त ।
-द्वितीय अध्ययन प्रारंभः-जइणं भंते ! समणेणं इत्यादि ।
टीकार्थः-जंबू स्वामी श्री सुधर्मास्वामी से पूछते हैं कि (भंते ) हे भदंत ! (जइणं समणेणं भगवया महावीरेणं जाव संपत्तेणं धम्मकहाणं
બીજું અધ્યયન પ્રારંભ जइणं भंते ! समणेणं इत्यादिAt-भू स्वामी श्री सुषमा स्वाभान पूछे छे है (भते) 3 महन्त ! (जइणं समणेणं भगवया महावीरेणं जाव संपत्तेणं धम्मकहाणं पढमस्स
For Private and Personal Use Only