________________
Shri Mahavir Jain Aradhana Kendra
های ۲۰
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रोताधर्मकथा
पुष्पचूलाया आर्यांया एवमर्थ ' नो आढाइ ' मो आद्रियते = न मन्यते यावत् ' सुसिणीया' तूष्णीका =समौना संतिष्ठते । ततः खलु ताः पुष्पचूला आर्याः कालीमाम् 'अभिकवणं २' अभीक्ष्णं २ =वारं वार' 'हीलेंति' हिलन्ति = जन्मकमद्घाटनपूर्वकं निर्भर्त्सयन्ति 'जिंदंति' निन्दन्ति=कुत्सितशब्दपूर्वकं दोषोद्घाटनेन अनाद्रियन्ते, 'खिसंति' विसन्ति = हस्तमुखादिविकारपूर्वकमवमन्यन्ते, अपमानं कुर्वन्तीस्पर्थः ' गरिहंति' मन्ते गुर्वादिसमक्षं दोषाविष्करणपूर्वकं तिरस्कुर्वन्ति, 'भवमण्णंति' अवमन्यन्ते= रूक्षवचनादिभिरपमानं कुर्वन्ति, तथा अभीक्ष्णमभीक्ष्णम् वारंवारं एतमर्थ = शरीरसंस्करणरूपं निवारयन्ति । ततः खलु तस्याः काल्या भार्यायाः भ्रमअज्जाओ कालि अज्जं अभिक्खणं २ छीलेंति, जिंदति, खिंसति, गरिहंति अवमण्णंति, अभिक्खणं २ एयमहं निधारेंति, तएण तासे कालीए अज्जाए समणीहिं णिग्गंधीहिं अभिक्खणं २ हीलिज्जमाणीए जाव वारिज्जमाणीए इमेयारूबे अज्झत्थिए जाव समुप्पज्जित्था ) उस काली आर्याने पुष्फला आर्या के इस कथन रूप अर्थको नहीं माना। केवल वह यावत् चुपचाप ही रही। उत्तर में जब उसने उनसे कुछ नहीं कहा - तब उस पुष्पचूला आर्या 'होलंति' काली आर्या की बार२ जन्मकर्म उद्घाटन पूर्वक भर्त्सना (तिरस्कार) करना प्रारंभ कर दिया। 'निंदंति' कुत्सित शब्दोच्चारण पूर्वक दोषोद्घाटन करते हुए वे उसकी बार २ निंदा करने लगीं । खिसंति ' हस्त, मुख, आदि के विकार प्रदर्शन पूर्वक वे उसका अपमान करने लग गई । ' गरिहंति ' गुरु आदिजनों के समक्ष दोषों को प्रकट करके वे उसका तिरस्कार करने लगीं । तथा "अवमण्णंति" रूक्षवचन आदि बोल २ कर उसका अपमान भी करने लग गई।
"
क्षणं २ हीले ति णिदति, खिसंति, गरिहति अत्रमण्णंति, अभिक्खणं २ एयमट्ट निवारेति, तएण तीसे कालीए अजाए समणीहि णिग्गंधीहि अभिक्खण २ हीलिज्जमाणीए जाव वारिज्जमाणीए इमेयारूबे अज्झत्थिए जाव समुप्प जित्था )
તે કાલી આર્યાએ પુષ્પચૂલા આર્યોના આ કથન રૂપ અર્થના સ્વીકાર કર્યો નહિ ફક્ત તે મૂ`ગી થઇને જ બેસી રહી. જવાબમાં જ્યારે તેણે તેમને કંઈ જ કહ્યું નહિ ત્યારે પુષ્પચૂલા આર્યાએ કાલી આર્યોની વારવાર જન્મ, ક, ઉદ્ઘાટનપૂર્વક ભસના કરવા માંડી. કુત્સિત શબ્દોચ્ચારણથી દોષાઘાટન કરતો તે તેની વારવાર નિંદા કરવા લાગી, હાથ, સુખ વગેરેને વિકૃત કરીને તે તેમનું અપમાન કરવા લાગી. ગુરૂ વગેરેની સામે ઢાષાને પ્રકટ કરીને તે તેમના તિરસ્કાર કરવા લાગી, તેમજ રૂક્ષ વચના વગેરે આલીને તેનું અપમાન પણ કરવા લાગી અને સાથે સાથે તે આર્યા તેને વારંવાર શરીર-સસ્કાર કરવાની મનાઈ પણ કરતી રહી. આ પ્રમાણે નિગ્રંથ શ્રમણીએ વડે વાર વાય
For Private and Personal Use Only