________________
Shri Mahavir Jain Aradhana Kendra
È
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
,
पासण्या' दर्शनाय ?, एषा खलु हे देवानुप्रियाः । संसारभयोद्विग्ना इच्छति देवानुप्रियाणामन्तिके मुण्डाभूत्वा यावत्मत्रजितुं तद् एतां खलु देवानुप्रियाणां शिष्याभिक्षां दद्मः, 'पडिच्छंतु ' प्रतीच्छन्तु = स्वीकुर्वन्तु खलु हे देवानुप्रियाः ! शिष्याभिक्षाम् । भगवानाह - यथासुखं हे देवानुमियों ! मा प्रतिबन्धं कुरुतम् । ततः खलु काली कुमारी पार्श्वमर्हन्तं कन्दते नमस्यति, वन्दित्वा नमस्थित्वा उत्तरपौरस्थं णं देवाणुप्पिया ! संसारभउब्बिग्गा, इच्छह, देवाणुप्पियाणं। अंतिए मुंडा भवित्ता जाव पञ्चइन्तए, तं एयं णं देवाणुप्पियाणं सिस्सिणिमिक्खं दलयामो पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं ) हे देवानुप्रिय ! यह हमारी काली दारिका नामकी पुत्री है। यह हमें बहुत अधिक इष्टा, कान्ता यावत् उदम्बर पुष्प के समान सुनने के लिये भी दुर्लभा है - तो फिर हे अंग ! इसके दर्शन की तो बात ही क्या कहना है। हे देवानुप्रिय ! यह संसारभय से उद्विग्न हो रही है अतः आप देवानुप्रिय के पास मुंडित होकर यावत् संयम लेना चाहती है । इस लिये हम दोनों आपके लिये शिष्या की भिक्षा दे रहे है-आप देवानुप्रिय ! हमारी इस शिष्यारूप भिक्षा को स्वीकार करें (अहासुहं देवाणुप्पिया! मा पडिबंध करेह ) इस प्रकार उन दोनों का कथन सुनकर प्रभु ने उनसे कहा हे देवानुप्रियो ! आप को जैसा सुख हो वैसा आप करो इसमें विलम्ब करने से लाभ नहीं हैं । (तएणं) इसके बाद ( काली कुमारी पासं
शाताधमकथा
For Private and Personal Use Only
MATO
पुण पासणयाए ? एसणं देवाणुपिया ! संसारभउम्बिग्गा, इच्छा, देवाणुष्पि
! अति मुंडा भवित्ता जाव पव्त्रइत्तए, तं एयं णं देवाणुविषाणं सिस्सिणि भिक्खं दलयामो परिच्छंतु णं देवाणुपिया ! सिस्सिणिभिक्खं )
હૈ દેવાનુપ્રિય ! આ અમારી કાલી દ્વારિકા નામે પુત્રી છે. અમારા માટે આ બહુ જ વધારે ઈષ્ટા, કાંતા યાવત્ ઉદુમ્મર પુષ્પની જેમ નામ શ્રવણુમાં પણ દુર્લભા છે. તે પછી એના દર્શનની તે વાત જ શી કરવી ? હું દેવા નુપ્રિય ! આ સંસાર ભયથી ઉદ્વિગ્ન થઈ રહી છે. એથી આપ દેવાનુપ્રિય પાસેથી મુંડિત થઈને યાવત્ સ'યમ ગ્રહણ કરવા ઇચ્છે છે. એથી અમે બંને આપના માટે આશિષ્યાની ભીક્ષા અર્પણ કરીએ છીએ. આપ દેવાનુપ્રિય અમારી या शिष्याइयी लिक्षाना स्वीर . ( अहासुह देवाणुपिया ! मा पडिव ક) આ પ્રમાણે તે ખનેનું કથન સાંભળીને પ્રભુએ તેમને કહ્યું કે હું દેવાનુપ્રિયે ! તમને જેમ સુખ પ્રાપ્ત થાય તેમ કરી. આમાં વિલંબ કરવાથી साल नथी. (तपूर्ण ) त्यारपछी